पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- क्षणान्ते वलयस्तस्मातस्माचातिप्रवेशपेत् || सबली के कृते बस्ती पीडिते वा पुनः पुनः ॥ ४५ ॥ कोष्ठे वायुप्रवेशः स्यातस्मामैवं समाचरेत् || अंभ्यर्धे पीडिते बस्तौ नेत्रे वाऽपि प्रवेशिते ॥ ४६ ॥ पक्काशयातिसारी स्याद्वेदनात महीपते ॥ ईपत्तु पीडिते बस्तो विषमं च प्रवेशिते ॥ ४७ ॥ नेप्सितं देशमाप्रोति स्पाञ्च बस्तिर्न कारकः ॥ औषधानां विपर्यास यथास्वं दोषवर्धनम् ॥ ४८ ॥ तस्य वा प्रशमो व्याधेरन्येषां जन्मभावतु (तः) ॥ हीनमात्रे तु भैषज्ये कार्यस्पासाधनं भवेत् ॥ ४९ ॥ अतिमात्रे तु मात्रं तु दोषस्य हरणं भवेत् ॥ तेन दौर्बल्पमाप्नोति संज्ञानाशोऽपि वा भवेत् ॥ २५० ॥ . उपद्रवाणां चोत्पत्तिर्मरणं वा ततो भवेत् || कालातिनयतोऽप्येवं नियतं दोषवर्धनम् ॥ ५१ ॥ अन्येषां वा विकाराणामुत्पत्तिस्तदुपेक्षणात् || अग्रेऽतिकर्कशं स्थूलमसमं चैव यद्भवेत् || ५२ ॥ तत्रं वेदना घोरा हस्तिनामुपपादयेत् || अधुना स्त्रोतसा तस्य विरात्स्नेहः प्रसिष्यते ॥ ५३ ॥ अर्धदत्ते कथंचिव सहसाऽस्य निवर्तयेत् || तत्र वेगविघातासु पन्ते गुदमेद्रयोः ॥ ५४॥ बस्तौ योपद्रवाः कष्टास्तस्मादेतत्र शस्यते || मिषगातुरपोश्चैव तथैव परिकर्मिणः ॥ २५५ ॥ यथोक्कमेतद्विशेषमसिद्धी लक्षणं ऋप ॥ [४ उत्तरस्थाने- अनचा (पा) व्यापदा सिद्धो सिद्धपत्र ततः परम् ॥ ५६ ॥ प्रवक्ष्यामि पृथक्त्वेन या चुका: पार्थिवा यसः || तत्र बातेन विलेन श्लेष्मणा वाऽपि भूयसा ॥ ५७ ॥ पुरीषेणाथवाऽत्यस्पो बस्तिः स्नेहः कथंचन || संपृको गत एकत्वं न वेमतिनिवर्तते ।। ५८ ।। मृदुश्वासपश्च विच्छिन्नेहो नैव निवर्तते || असंयुद्धशरीरस्य मार्गदोषेण संवृतौ ॥ १९ ॥ 1