पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालक शेषानुदाहरिष्यामि गुणानुवरबस्तिषु. II... रामस्तम विकारेषु मेम्यार्थिषु चेम्पते ॥ १७ ॥ बस्नेरुत्तरसंज्ञस्य संयोगः सिद्धिकाङ्क्ष (इक्षि) नः || सूत्रकृच्छ्रम मेहेषु सूत्रवातेषु चाधिकम् ॥ १८ ॥ मूत्रसङ्गे जठरके यथान्यायं महीपते ।। बात कुण्डलिंकार्या व शोणितं यः प्रमेहति ॥ १९ ॥ , एतेषु वै विकारेषु प्रशस्तो बस्तिरुत्तरः || पुष्पनेत्रस्य बस्तेश्च प्रमाणं यहूवस्य च ॥ २२० ।। तदुत्तरं प्रवक्ष्यामि यथाशास्त्रं महीपते ।। चतुर्दोषसमुस्थेषु संसृष्टेष्वितरेषु च ॥ २१ ॥ यथास्वभौषधैः सम्पक्स्नेहमात्रां तु साधयेत् || यथोकं पूर्ववद्वाप्यं पयः पीतवतः गृतम् ॥ २२ ॥ बस्तेर्गमनमार्गार्थं पवागूं च घृतहुताम् || मेममाणमादाय नेत्रमुत्तरबस्तिकम् || २३ ।। वृत्तं श्रोसो) तःप्रमाणेन लक्ष्णं कुर्यात्सेमीहितम् || अनुवासन मात्रायास्तस्यांशं षोडशं भवेत् ॥ २४ ॥ स्नेहप्रमाण मेतरस्यात्कार्यमुत्तरबस्तिषु || पुरस्तादुते स्थाने विधिवद्यन्त्रिताय च ॥ २२५ ॥ ऋतुस्थिताय स्वस्थाय लघवे पूजिताय स || अयालेय (?) भिषग्नेत्रं प्रणयेत्सुसमाहितम् ॥ २६ ॥ प्रमाण मार्गमेषण्या श्रो (स्त्रो) शोमार्गमनुव्रजेत् || नाड्यां समूत्र (?) संप्राप्प ततस्तत्र शनैः शनैः ॥ २७ ॥ पीडयेश यथा प्रोक्तमास्थापन विधौ यथा ॥ निष्कृष्य च ततो नेत्रं नाडी (स्थान) मतः सृजेत् ॥ २८ ॥ आकाक्षेत मुहूर्त च बस्ते : प्रतिनिवर्तनम् || . सर्वश्चास्य विधिः कार्यो यथोक्तः पूर्वमेव हि ॥ २९ ॥ आदराने विमिवृत्तौ च संस्कारक्रम एव च || आमावाति यथाकालं वर्तिममुविधापयेत् ॥ २३०

  • वधपुस्तकयोर्नोपलभ्यते ।

१ क. °कृच्छ्रे प्रमेहे व मूत्रवाते सतोऽधि° । २ क. ° समाहित ।