पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [३शस्वस्थाने- एतानि पञ्च दश व हस्तिनोऽङ्गानि ये श्रिताः । चतुःषष्टिशतं प्रोक्तं ते प्रदेशाः प्रमाणतः ॥ शरीरं हि चिकित्सायाः प्रदेशज्ञानमुच्यते । शरीरमेवं विज्ञाप प्रदेशेर्बहुभिर्वृतम् || वारणानां यथाशास्वं प्रतिकर्म प्रयोजयेत् । विदितेषु प्रदेशेषु सुखं कर्माणि वेदिषुः ( ? ) ॥ कर्मणामनेभिज्ञस्तु गजं व्यापादयेद्भिषक् । वातेनैव विना तस्याः प्रयोगो नेष्यते क्वचित् || इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने प्रदेशज्ञानं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥ अथ त्रिंशोऽध्यायः । अथासनस्थमासीनमभिवाद्याङ्गराजो रोमपाद * (एव) मब्रवीत् – 'भगवशाखे छेद्यभेद्यले रूप विस्रावणविदारणैषणसीवनान्युक्तानि कर्माणि | सत्र कीदृशेन किंसमुत्थेन वा शत्रेण कीदृशं कि कर्म चानुष्ठेपम् ॥ अथोवाच भगवान्पालकाप्यः - इह खलु भो हस्तिनामागन्तवो दोषसमु. त्याश्च व्रणविधयो बहुविधा भवन्ति । तेषां दोषप्रशमनार्थं शत्रविधानं संस्थानप्रमाणतश्च वक्ष्यामः || तत्र कुण्ठं स्वरधारं वक्रं ह्रस्वमनतिस्थूलं दीर्घमानतं खण्डं वर्जयेत् । गुण- वद्विपरीतं न चातिनिशितं शस्त्रमवचारपेत् || तत्र तीक्ष्णेनायसा विधिवभिष्पमेन कुशलकर्मारः शत्राणि कुर्यात् । तदु- तमेन हि द्रव्येणोत्तमेन याssचार्येण क्रिपया चोत्तमया कृतं शङ्खं कार्प साधयेदिति । तस्मात्प्रयत्नः कार्यः शखाणामुत्तमानी करणे | , तत्र शस्त्राणि दशनामसंस्थानानि भवन्ति । तद्यथा-वृद्धिपत्रम, कुशप- त्रम्, मण्डलाग्रम् ब्रीहिमुखम् कुठाराकृति, वत्सदन्तम् उत्पलपत्रम्, शलाका, सूची, रम्पकश्चेति | फालजाम्बैवतापिकादर्व्याकृतपश्चेति । एतान्य- मिकर्मविधाने चत्वारि चान्यानि शल्योद्धरणानि यथायोगं सिंहदंष्ट्र गोधामुखं ,

  • आदर्शद्वयेऽप्यदृष्टः पूरितः ।

१ क. °नसाऽभि ° । २ ख. वातोऽनेन । ३ क. चक्रं । ४ क. 'मति' । ५ क. तिशीतं । ६ क. वौष्ठता ।