पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ मर्मवियाध्यायः ] स्नायुमर्मज्वमिहतः स्नायुंभ (स) वप्पामः | विश्लिष्टसंधिर्भवति स्नायुर्वेह निबन्धनः ॥ ३९ ॥ कोष्ठमर्मण्यभिहतः करीषत्रावपीडितः । महाक्षपाभिभूतस्तु प्राणांस्त्यजति वारणः ॥ ४० ॥ संघिमर्माभिघाताच चेष्टावैगुण्यमुत्तमाः ॥ माप्नुयाद्वारणः क्षिप्रं मरणं वातपीडितः ॥ ४१ ॥ श्रो (स्रो) तोमर्माभिघाताच स्वगुणैः स्रोतस गजः ॥ विमुक्तस्त्यजति प्राणान्विगुणो वाऽपि जीवति ।। ४२ ।। दोषाशपाभिघाताच क्षीणपित्तकफानिलः || प्राणांस्त्यजति मातङ्गो दोषमर्मसु ताडितः ॥ ४३ ॥ रक्षणं मर्मणां नित्यं तस्मात्कार्यं विचक्षणैः ॥ शस्त्रकर्मविधिज्ञैश्व कार्य शस्त्रावचारणम् ।। ४४ || असिद्धिरल्पसिद्धिर्वा हिंसतेष्वपि कर्मसु || विपत्तिः श्रेयसी वाऽपि सिद्धिर्थादृच्छिकी भवेत् ॥ ४५ ॥ अस्थिस्नायूपपना ये गम्भीराश्चैव सर्वशः || शिरामर्मगता ये च न च्छेद्या ये च संधिषु ॥ ४६॥ स्नापुजाले न कार्यं च तज्ज्ञैः शस्त्रावचारणम् || अनुलोम मृजुगति त्वचि सम्पक्समाहितम् ॥ ४७ || श्वयथूनां विधान कार्य शस्त्रावचारणम् || पथा व्यापद्यते नागः स्वयोगाच्छवकर्मणाम् ॥ ४८ ॥ न तथा म्रियते दोषैः प्रवृद्धैरपि वारणः || शस्त्रकर्मणि निर्युक्के सेवनं सर्वेिषा हितम् ॥ ४९ ॥ पानं च सर्पिषः श्रेष्ठं स्निग्धं भोजनमेव च ॥ शस्त्रकर्मणि निर्युक्ते हवनं शान्विकर्म च ॥ ५० ॥ वारणस्य तु कर्तव्यं यथोकं अज्ञकर्मणि ॥ तम्मात्सर्वमहाराणां विद्धमादि प्रकीर्त्यते ॥ ५१ ॥ अर्वाच्छभावसृष्टानि त्ववकृत्तं तथैव च || वृष्टदग्धे च राजेन्द्र पञ्च (य) तस्माद्विद्धमिति माहुः शाब्रतत्त्वार्थ कोविदाः || तस्मात्म योगकुशलं लघुहस्तं जितेन्द्रियम् ॥ ५३ ॥ संज्ञितम् ॥ ५२ ॥ १ क. ● विश्चैव का ^ | २ क. "ज्ञतन्त्रण |