पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ शिराव्यूहव्यधाध्यायः ] हस्त्यायुर्वेद धातुक्षये पाण्डुरोगे त्वविश्राव्यमसम्मवेत् || वातव्याधिषु यत्प्रोक्तं तत्कार्यमवसेचनम् ॥ ५३ ॥ हेतुं तु संप्रवक्ष्यामि यस्मात्तत्र विधीयते || वातात्माणश्च चेष्टा च सिरा रक्तवहाश्च याः ॥ ५४ ॥ तासां चैव विशेषेण वायुरेव प्रवर्तकः ।। पञ्चधा धारयत्येष शरीरं नृपसत्तम ॥ ५५ ॥ यस्मात्तस्माद्विशेषेण शरीरमभिवर्धयेत् || अतः परं प्रवक्ष्यामि पेषां विश्रा ( स्त्रा) वर्ण हितम् ॥ ५६ ॥ पादरोगाक्षिरोगेषु मन्यास्तम्भे गलग्रहे || शोफेषु गात्ररोगेषु शीर्षव्याधिषु चोच्यते ॥ ५७ ॥ तथैव दिग्धविद्वे च बालेदष्टे महीपते || सेर्पदष्टे च नागानां विश्रा (खा) वणमिहेष्यते || ५८ ॥ स्थिरा ये दोषवन्तश्च प्रन्थय: संधिमाश्रिताः ॥ अभ्यङ्गैरुपनाहैश्च स्वेदैरुन्मर्दनैश्च ये ॥ ५९ ॥ प्रदे है: पीडनैश्चैव न प्रशाम्पन्ति दन्तिनाम् || तेषां विश्रावणं कार्यं श्वयथूनां यथाऽधिप ॥ ६० ॥ शरीरमभिविज्ञाय प्रकृतिं सात्म्यमेव च || अपीतवन्तं पूर्वाह्न ज्ञात्वा सुमनसं गजम् ॥ ६१ ॥ दोषसंचालनार्थाय क्रामपेडे धनुःशते || ऊष्मणा चाल्यते यस्मात्तस्मादुष्णेन सेचयेत् ॥ ६२ ॥ सुयत्रितमवस्थाप्य वारणं कुशलो भिषक् || यत्रोपकरणान्यत्र पथोक्तान्युपकल्पयेत् || ६३ ॥ प्रतिकर्मविधिप्रोक्तं (शस्त्रामिप्रणिधौ च यत् || ततः पुण्याहघोषेण स्तम्भू वारणमालितम् ॥ ६४ ।। हैवनं च यथा प्रोक्तं) कर्मसिद्धिमपीप्यते (?) ॥ कर्तव्यं वारणानां तु पथावदभिनिश्चितम् ॥ ६५ ॥ ततः समालभ्य गंजं... चोदकेन ॥ 000000000000... १८५

  • धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके |

१ क. लहडे । २ क. सर्पदृष्टे | ३ क. गेनं | ४ क. °पि स्वादकेन ।