पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदना गतिवैकल्यं दौर्बल्यं परिमूत्रता । गात्रविक्षोभणाद्वाऽपि स्तम्भस्तस्योपजायते ॥ तस्य सर्वाणि गात्राणि सर्पिषा परिषेचयेत् । स्निग्धगात्रस्य च tभवेत्सुस्वं सर्वार्थदेहजम् ॥ इति श्रीपालकाप्ये हस्स्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गात्र रोगो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥ इति द्वितीयं क्षुद्ररोगस्थानं समाप्तम् ॥

  • खपुस्तके तु भवे' इत्युत्तरमेव इतिश्री'-इति स्थानसमाप्तिलेख उपलभ्यते ।

कपुस्तके तु ‘मुखं सर्वार्थदेहजम्’ इत्युत्तरम् । पुस्तकद्वयेऽप्यध्यायसमाप्तिलेखो नेोप लभ्यते प्रतिभाति-कियान्ग्रन्थभागखुटितः’ इति ॥ । अतः