पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
कव्यमला

क्षयाय जायतेः पुंसामायादत्यधिको व्ययः ।
मिताशी घोषितां रन्ता किं तात सुखमेधते ॥ ४६॥

अविचारेण यत्कर्म कृतं तन्मर्मकृन्तनम् ।
प्रसह्य सीताहरणादतीता रावणश्रियः॥ १७॥

संपद्यमानमालोक्य श्रेयः सद्यः समाचरेत् ।
दहत्यामरणं कर्म विलम्बेन विनाशितम् ॥ १८ ॥

कष्टं कर्मेति दुर्मेधाः कर्तव्याद्विनिवर्तते ।
न साहसमनारभ्य श्रेयः समुपलभ्यते ॥ १९ ॥

किं वा बहुभिराख्यातस्तस्कुर्वीथाश्चिरं यथा ।
त्वां गायति सतामने यशोभिरवशो जनः ॥ ५० ॥

एकं तु लोकवेदेभ्यः सारसाकृष्य कथ्यते ।
प्राणत्ययेऽपि व त्याज्यो न्याय्यो धर्माश्मथा पश्चः ॥ ५१ ॥

अत्यल्पं जीवितं पापान्यापातमधुराण्यलस् ।
लदाचर चिरास्तेयपरलोकावलोकवस् ॥ ५२ ॥

अवधारय धर्मेषु प्रधानमवधानतः ।
निर्भरानन्दकन्दाय गोविन्दाय मनोऽर्पय ॥ ५३ ॥

कुर्युः के वा न सेवाभिर्देवास्ते वाञ्छितां श्रियम् ।
वाञ्छातीता चिरस्फीता प्रीतात्पीताम्बरादियम् ॥ ५४ ॥

आकर्ण्य वाणी: पौराणीसयैतदधारितम् ।
तिष्ठन्तु देवदेव्योऽपि सेव्यो नारायणः परः॥ ५५ ॥

स्मरत्यहह किं कामी यामीमपि न यातनान् ।
यन्न ध्यायति गोविन्दमरविन्दविलोचनम् ॥ ५६ ॥

नाम नामरणं मुश्च नामिनोऽप्यधिकं हरेः ।
सदेतेनानुरक्तेन तत्तेनोक्तेन लभ्यते ॥ ५७ ॥

पश्यामि त्वामरे मूढ़ गूढमज्ञानवारिधौ ।
स्मर संसारसंतारकारणं चरणं हुरेः॥ ५८॥