पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
हरिहरसुभषितम्

कामात्क्लाम्यति कारीतिर्नारीति नरकाभिधा।
मलमज्जमयी मांसस्तुगी किं न विगीयते (?) । ५९ ॥

दुःखनित्यानि वित्तानि त्वं किमासाथ माद्यसि ।
ये भोक्तुमेतानीच्छन्ति तानेतान्येव भुञ्जते ॥ ६ ॥

किं ते पुत्रेण मित्रेण धनेनाभिजनेन वा ।
सर्वे शोकाय लोकानामाकाशनगरायितम् ॥ ६१॥

अलं वा बहुवादेन यत्र यत्रानुरज्यसे ।
तत्र तत्रैव ते दुःखदावपावकपतयः ॥ १२ ॥

साम्यं कुरु सुते शत्रौ कीटकोटीशयोरपि ।
समो जीवस्तमोरूपं न भावमनुधावति ॥ ६३ ॥

भोगारीणां न शक्तोऽसि यादवारिनिवारणे ।
अनौत्सुक्यमय वर्म मनोवर्मणि धारय ॥ ६४ ॥

अनाविलं फले भुङ्क्ते विषयाणामनुत्सुकः ।
उत्सुको लब्बरोकेण तत्र शोकेन शीर्यते ।। ६५ ॥

मा शुचो वार्मुचो वृष्टिलॊकसृष्टिश्च वेधसः ।
उत्पद्यते विनाशाय क्षणरक्षणलक्षणः ॥ ६६ ॥

दुःखभारापहाराय नारायणमयं जगत् ।
आत्मनश्चिन्तया भेदाझेदातीतो भविष्यसि ॥ ६७ ॥

क्वाप्याकारे हरेः सम्यनियम्य सुचिरं मनः ।
धियं निर्विषयं नीत्वा प्रकाशाकाशमाविश ॥ ६८॥

प्रक्षिप्य पक्षिवद्बन्धं स्वच्छीयाकाशमाश्रय ।
पदादास्तामधस्तात्ते मेरोरपि शिरो गतः ॥ ६९ ॥

समाधाय धियां धारां निराकारां चिदम्बरे ।
आत्मानमामुहि भ्रातराप्तमोक्षमधोक्षजम् ॥ ७० ॥

लक्ष्मीराघवयोः सूनोरन्यूनोऽयं गिरां गुणैः ।
सुभाषितानां संक्षेपः प्रेक्षावद्भिः परीक्ष्यताम् ॥ ७१ ।।