पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
कव्यमला


दैवेनैवं यदि न सुखितः स्याः श्रमेण प्रसुप्तः
 पान्थ ब्रूमः किमिह सदृशो नैष नैशो निवासः ॥ ४९ ॥

मारोदीः क्षणमेव रोदिमि कुरु प्रस्थास्यतो मङ्गलं
 सम्यक्पाकमयं प्रयास्यति सखि श्वासानिलः प्रेयसा ।
प्राणांस्थापय तत्र कः प्रभवतु प्राणेश्वरे प्रस्थिते
 चेतः स्तम्भय हन्त दैवहतकं क्वागादिदं वेद कः ॥ ५० ॥

स्वयमेव सद्म तक्रे स्वशिरसि विक्रेतुमम्बया निहिते ।
सोद्वेगगमनपराधामपि बाधा सहचरी शपति ॥ ५१ ॥

पूर्वस्मादधिकाधिकादरमिदं श्वश्रूषु शुश्रूषणं
 भिन्नोऽयं परिचारिकासु विपुलाहादः प्रसादक्रमः ।
अद्यान्यः प्रतिवेशिनीषु भवनाचारौचितीसंभ्रम-
 स्तत्किं केनचिदेणशावकद्दशः प्रेमा समालक्षितः ।। ५२ ॥

नाभूद्भूमिरियं सदैव सकला संकेतशय्यामयी
 सर्वोऽप्येष बभूव नैव समयः प्रावृत्तमिस्रामयः ।
सृष्टिः प्रोन्मदपुंमयी न विदधे दुश्चेतसा वेधसा
 मातस्तात कथं घटेत कुलटेत्यस्मादृशीनां यशः ॥ ५३ ॥

कोपः समुत्पन्नविनष्ट एव स्वान्तं प्रियप्रेमनिविष्टमेव ।
त्रासस्तदस्मेरनिमेष एव क्रमः कुलीनस्त्रिय एष एव ।। ५४ ।।

एकतः प्रणयपीडनं मुधा मानधारणरसादरोऽन्यतः ।
रक्षती द्वयमिदं मनखिनी निर्वृणोतु कथमत्र जन्मनि ॥ ५५ ॥

प्रकल्प्यापि प्रेयःस्खलितमनिशं मानविधुरा
 तरामास्ते वामा दिवसहिमधामायितमुखी ।
चिरं पादप्रान्ते निपततु परं प्राणदयितो
 हतोत्साहं साहंकृतिकुपितमुन्मुञ्चतु कुतः ॥ ५६ ॥

इति श्रीहरिहरसुभाषिते नायकनायिकाभेदप्रकरणम् ॥ १० ॥