पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
हरिहरसुभषितम्

सबाष्पव्यालापं प्रसरदनुतापं प्रियतमे
 समासन्ने साम्ना बहु सहचरीभिर्व्यवहृतम् ।
सनिःश्वासं शून्याहितनयनमस्मेरवदनं
 निविष्टाया मानः किमजनि कृशः पङ्कजदृशः॥४१॥

सहचरि विरम ग्रथनान्मम कथनादस्य हारस्य ।
अस्मिन्नुरसि विनिहिते विरहित इव भूयते दयितः ॥ ४२ ॥

कर्णे कान्तागमनवचनाश्राविणि वर्णभूषां
 तस्यादर्शिन्यकृत नयने श्यामिकामञ्जनेन ।
स्थाप्यः कुत्र प्रिय इति परामृश्य हारावृताङ्के
 हृत्पर्यङ्के पुलकपटलीतूलिकामास्तृणोति ॥ ४३ ॥

सरसि न विहरन्ति किं तरुण्यः सखि कथमेष मयैव दैवदोषः ।
मुखमिदमवलोक्य चक्रयूनामुदयति सायमिवायमर्तनादः ॥ १४ ॥

हितमभिहितं दीना वाचो वदन्बहु पादयोः
 पतति नियतं मानावेशे वशे भवति प्रियः ।
सहचरि समाक्रान्तं प्रेम्णा परं तु चिरान्मनः
 क्व नु बत पुनर्मानस्यास्मिन्मनागपि संक्रमः ॥ ४५ ॥

आलि कपालिनि जटिले पत्यावत्याग्रहस्तवालमिति ।
हरगतमिति दुःसहमपि मुहुरपि मुखरान्निगादयति गौरी ॥ ४६॥

हंसैः शैवलमञ्जरीति कबरी चञ्चूभिराकर्षिता
 वक्रे चन्द्रधिया चकार कुपिता चक्री नखैराक्रमम् ।
भृङ्गः पङ्कजकोरकप्रतिभया वक्षोरुहो विक्षत
 स्तन्मातः करवै पुनर्न सरसीतोयावगाहोद्यमम् ॥ ४७ ॥

ग्रामतरुणस्य जाया सायाह्नसमागतेषु पथिकेषु ।
आसन्नविजनवटतटमावासस्थानमुपदिशति ॥ ४८ ॥

एकाकिन्या मम गृहमिदं यामिको मामकोऽन्धः
 का मे नोदेत्यहह मनसस्तस्करेणात्र भीतिः ।