पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
कव्यमला

कृपाभयवशादिवाविशति रोमराजीमिषा-
 दियं तिमिरधोरणी किमु गभीरनाभीह्रदम् ॥ १० ॥

उन्नयति नामिनिम्नान्मुक्तावलिपाशिरोमराजिनलम् ।
 स्मरशरवः स्तनभूधरनिपतत्तरुणाक्षिपक्षिबन्धाय ॥ ११ ॥
हृदाश्लेषोदारः परिमृशतु हारः स्तनतटं
 नटत्वेतद्गुण्डे कुवलयदृशः कुण्डलमपि ।
स्मितालम्बी संवाहयसि यदि बिम्बाधरदलं
 फलं वीटीराग त्वदुपरि न जागर्ति जनुषः ॥ १२ ॥

चित्रं तरुणिमराज्ये समाश्रिता बलिभिरप्यबला ।
किमपरमुरोजशंभुर्जीवातुर्जायते मनोजस्य ॥ १३ ॥

विसर्पत्कालिन्दीलहरिपरिपाटीपरिमृशा
दृशा दीर्घापाङ्गक्रमणरमणीयं वलितया ।
निरुन्मीलो निलोत्पलदलकलापैन कतिधा
सुधास्निग्धासारखपित इव सद्यः समभवम् ॥ १४ ॥

प्रियेक्षितायाः पतिनेत्रपातस्त्रपाभरैर्दूरमपाकृतोऽस्याः ।
रोमाङ्कुरो रङ्कुविलोचनायाः कपोलयोः केन निवारणीयः ॥ १५ ॥

स्मितमधुरमेत्य निभृतं जनयति यूनोः परस्परप्रणयम् ।
दूती दृगेव चतुरा पैरा तु शङ्काकलङ्काय ॥ १६ ॥
अन्य इत्यनुपयातयन्त्रणं द्रागुदञ्चितवती विलोचनम् ।
मामवेत्य चकितावृतानना दन्तदष्टरसना मनागभूत् ॥ १७ ॥

प्रतिनवपुलकाली मण्डिता गण्डपाली
 निगदति विनिगूढानन्दहिन्दोलि चेतः ।
सुदति वदति पुण्यैः कस्य धन्यैर्मनोज-
 प्रसरमसकृदेतच्चापलं लोचनस्य ॥ १८ ॥

क्षौमेण स्तनतुङ्गमङ्गलघटावाच्छाद्य माद्यत्तरा
 सद्यः प्राप्तचिरानवाप्तविषयं यद्गेयमुद्गायसि ।