पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
]
३७
तज्जन्मवर्णनम्

 
स्वकरांभोजकीनाश-दासीकृतशकासृजा ।
गर्भानुभावतो राज-पत्नी सिस्नासतिस्म सा ॥ १४१ ॥
 
प्रहर्षुलमनः प्रेयः पूरितोद्दामंदौहृदा ।
समये सुषुवे सूनुं सा श्रीरिव सुमायुधं ॥ १४२ ॥

असौ शकासृग्बाष्पूरैः संस्नाप्य धरणीमिमां ।
इष्टातन्मुं - - - - - - - - - - - - - - - - - -
- - - - - - - - - - - - - - - - - -- - सृत्वरैः
अभ्युद्यतसहस्रार्क मिवासीत्सूतिकागृहं ॥ १४४ ॥
 
दिशः प्रसादमासेदुः सुखसेव्यो ववौ मरुत् ।
नभो निर्मलतां भेजे दिनकृद्दिद्युतेतमां ॥ १४५॥
 
विशदं सम्मदं यं त---ज्जनने जनको दधौ ।
शतांशोपि न तस्यासीत् कवीनां गोचरो गिरां ॥ १४६ ॥
 
तज्जनौ स्वर्णधाराभि रवर्षद्भूपतिस्तथा ।
मूलतेपि यथाशुष्य दर्थिरोरववासकः ॥ १४७ ॥
 
कृत्वा दशाहिकमहं विश्वं विश्वसुखावहं ।
हर्षाजूंमीरदेवेति नामामुष्मै पिता ददौ ॥ १४८ ॥
 
मातापित्रोर्दृशः सिचन् स्वदर्शनसुधारसैः ।
सौम्यमूर्तिरवर्धिष्ट स शशीव दिने दिने ॥ १४९ ॥
 
दिनैः कतिपयैरेवा-कृच्छ्रं गुर्वनुभावतः ।
शस्त्रशास्त्ररहस्यानि स स्ववश्यानि तेनिवान् ॥ १५० ॥
 
न तच्छास्त्रं न तच्छस्त्रं न च तज्जनरंजनं ।
सदाशयांबुजे तस्य न यदभ्रमरायत ॥ १५१ ॥

अथाभंगुरश्रृंगार-जीवनं यौवनं श्रितः ।
कासां मृगीदृशां निन्ये वशं दृग्मनसी न सः ॥ १५२ ॥

दृग्द्वंद्वपेयसौंदर्य-श्रीणामेकं तमास्पदं ।
दृष्ट्रा वांछन् पतीकर्त्तुं कामिन्यः का न मानसे ॥ १५३ ।