पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
[[सर्गः
श्रीहम्मीरमहाकाव्ये

स्फारकर्पूरपारीकं चंदनक्षोदमेदुरं।
मृगनाभिस्फुरन्नाभि पदंगणमराजत ।। ८ ||

नृपोरस्थेंद्रनीलाश्म-दाम यत्स्फठिकाश्मसु ।
निरीक्ष्य बिंबितं सर्प-भ्रांत्या लोकाश्वकंपिरे || ९ ||

अधो निबद्धभूभाग-प्रतिबिंबिस्वतामिषात् ।
भोगींद्राणामपि सभां विजेतुं प्रस्थितेव या ॥ १० ।।

वीरमोमान्नृपात्तत्र दक्षिणे चारुलक्षणः ।
हासंहासं सृजन् गोष्ठीं रतिपालो रतिं दधौ ॥ ११ ॥

परीतो महिमासाहि स्त्रिभिरप्यनुजन्मभिः ।
व्यक्ततामभजत्तत्र परमात्मा गुणैरिव ।। १२ ।।

मार्दंगिका मृदंगानि वीणामपि च वैणिकाः ।
अपि वैणविका वेणुं यथातालमवीवदन्ं ॥ १३ ॥

रणद्वेणुझणत्कारा-नुकारिप्रसरत्स्वराः ।
गायना वीरहम्मीरकीर्तिस्फूत्तिंगासिषुः ।। १४ ।।

मिथोपि स्पर्धया वर्धमानत्वादिव संयते ।
दृढं चोलांतरीयाभ्यां स्तनश्रेणीप्रबिभ्रती ॥ १५ ॥
                                       
वपुर्वल्लिविलासेन मूर्छयंतीवः कामिनः। विभिर्विशेषकं
कूणिताक्षप्रपातेनोज्जीवयंतीव मन्मथं ॥ १६ ॥

प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी ।
प्रवृत्ता नर्तितुं धारा देवी सोत्पश्य नर्तकी ।। १७ ।।

तस्या लास्येन वेल्लंती रेजिरे पाणिपल्लवाः |
मोहनव्रततेः कामं स्फुरंतः पल्लवा इव ॥ १८ ॥

गोलकत्रितयोच्छाल-च्छलेन भुवनत्रयीं ।
सा जगादेव लोकानां कृतां स्वशयशायिनीं ॥ १९ ॥

अंगुत्र्यग्रभ्रमच्चक्र-दंभेन युवतीजने ।
रूपलावण्यसौंदर्यै सा दधौ चक्रितामिव ॥ २० ॥