पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
[सर्गः
श्रीहम्मीरमहाकाव्ये

  

कस्याप्यपाकृतगणोन्नमार्गणो लक्षाय धावति तदा स्म धावतु ।
कोटिद्वये सति ननाम् यद्धनुः सद्वंशजस्य न तदस्य सांप्रतं ।। ७४ ।।

ज्योतिर्मयीभिरिह मूर्तिभी रणे व्याप्तेभितोपि गगने समित्कृतां ।
नालक्षि दैवतगणैरपि क्षणं व्यक्तं सहस्रकिरणस्य मंडलं ॥ ७५ ॥

क्रेधारुणेक्षणरुचीचयाचितं कस्यापि कृष्ठमरुचत् धनूरणे ।
कुंडं हविर्भुज इव स्फुरञ्जय-श्रीकृष्टयेऽरिपुपशून् जुहूषतः ॥ ७६ ॥

क्रोधप्रधावितरथांघ्रिमर्दनात् व्युव्यत्करंकसविकाशशब्दितैः ।
जीवत्यहो मयि कथं भ्रमंत्यमी इत्यन्वशेत पतितः किलेतरः ।। ७७ ॥

कुर्वद्भिरन्विह रणे पलायितान् धावद्रथस्खलनतां पदेपदे ।
वीरेर्जहे न बिरुदं पलायितप्राकार इत्यनुगतं मृतैरपि ॥ ७८ ।।

संग्रामसंगमविनोदिवारण-प्रोक्षिप्तवीरवृतिलोलचेतसां ।
स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ।।

प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः ।
आलिंग्य वल्लभमपातुमप्युर स्तन्व्यशश्वितां प्रविविशुर्भुजाभृतां ।। ८० ।।

छत्रैः सितांबुजमयीव कुत्रचित् कुत्रापि पल्लवमयीव पाणिभिः ।
कुत्रापि शैवलमयींव कुंतलै र्भ्रष्टै र्बभौ रणभूतां रणावनिः ॥ ८१ ॥

शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले ।
हेषारवैः समिति जातगौरवै र्दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२॥

द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् ।
वीरश्रियं प्रपरिरभ्य दोषमतां शय्येव पुष्पखचिता सुषुप्सतां ॥ ८३ ॥

वीरैर्निहत्य विनिपातिता रण-क्षोणौ बभुः करिवराः पदेपदे ।
सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात्॥८४ ।।

जग्मुर्मूर्तिं दशशतानि भटां इहेति जल्पन्निवाऽतत करद्वितयांगुलीभिः।
नृयक्रियामभजतैकतरःप्रवीरः काबंधिकी महितवीरविलूनमौलिः॥८५॥

इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं।
दिनकंरः प्रतिवक्तुमिवावधिं चरमभूमिधराम्रमसेवत ॥ ८६ ॥