पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२]
१०९
द्वितीयदिनयुद्धम्

  
   
संनद्धयोरथ च सैन्ययोर्द्वयो रानद्धहेममयकंटकैर्भटैः ।
स्वस्मिंस्तदा संमरभूरपि स्फुटं प्राचीव कांचनरुचं दधौतमां ॥ ६१ ॥

मूर्छामितोपि किल कोपि विद्विष-त्खड्गप्रहारवशतो रणांगणे ।
तं लातुमागतमरीकरामृत- स्पर्शाद्विबुध्य युयुधे भृशं पुनः ।। ६२ ।।

उत्प्लुत्य वीरकलशेन कोपिना मुक्तेन हस्तिपककुंभभूभिदा ।
कुंतेन भिन्न इतरः करी बभा-वालानलंबित इवाहवांगणे ।। ६३ ।।

लग्नप्रतीभदशनद्वयीतया संरूढसिंधुमितदंतभासुरः ।
स्तंबेरमो रणभुवीतरो भ्रम-न्नैरावणेन सुलभां दधौ विभां ।। ६४ ।।

लग्नारिबाणगणसंभवङ्कण-श्रेणिप्रमत्तकरिकुंभमंडलात् ।
धारा निपेतुरसूजो मदस्य च स्पर्धा दधत्य इतरेतरामिव ॥ ६५ ॥

कस्पाप्युदंयतरवारिदारिता दंत्राणि रेजुरुदरापतंत्यधः ।
आदातुमेकपदमेव तं दिवः क्षिप्ताः सुरीभिरिव पांशपंक्तयः ॥६६॥

क्रुद्धे प्रधावणाय सिंधुरे वाहानुपर्युपरि वीक्ष्य पातिनः ।
देवैरहासि यदहो तदेव त-न्मौलौ बभूव सुमवृष्टिरुत्कटा ॥ ६७ ॥

उत्पाट्य बाहुमभिसन्निवेशनात् कुंतव्रणोच्छलितशोणितच्छटाः । ।
वीरश्रियेव नवकुंकुमच्छटा दत्ता भटोरुषु विरेजिरेतमां ॥ ६८ ॥

स्वारोढुरुन्नततरान्मिषादिनो हंतुं सुखेन वितरन् प्रवीणतां । ।
श्रीवृक्षकी हयवरो रणांगणे स्वामुन्नतिं प्रविदधौ फलेग्नहिं ॥ ६९ ॥

उत्प्लुत्य भूत इभकुंभमाश्रितः स्वोजोर्जिताद्भुतयशःसितद्युतिः । ।
मेधात्पयोभ्र इव तुंगभूभृतः शृंगायलीन इतरो व्यराजत ॥ ७० ॥

संग्रामभूपतितवीरमर्दनात् पादांतलग्नलसदंत्रकैतवात् । ; :
कीडन्परः समरपल्वले करी सेवालजालमिव बिभ्रदाबभौ ॥ ७१ ॥

एकः करी समरसीग्नि सादिनं चिक्षेप कंदुकमिवाधिपुष्करं ।
धृत्वा करेण च कटौ परो हयं प्रास्फालयद्रजकवस्रवद्भुवि ॥ ७२ ॥

धाराप्रपातकृतलोककौतुक स्तेजोवितानविलसच्छतन्हद ।
कंस्याप्यसिर्युधि पयोधरायितो युक्तं द्विषामजनि हंसनाशकृत् ॥ ७३ ॥