पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११]
९७
यवनवीरवर्णनम्


सर्वांगसन्नेह निवेशलक्ष्य चक्षुर्द्वयीमात्रतयातिरौद्राः ।
प्रधावमानाः सुभटा विरेजु र्लेहस्य गोला इव विस्फुरंतः ॥ १५ ॥

क्षणात् शकानां कटकैनैिपीता-शेषांभसामध्वनि निग्नगानां ।
गभीरमप्यास तलं सुदर्शं जडात्मनां वा न दुरापमंतं ॥ १६ ॥

भुक्ति व्यधाद्यत्र न तत्र सुप्तिं यत्राततैतां न च तां च तत्र ।
अथेत्यविश्रांततरैः प्रयाणै र्लक्षीचकारैष विपक्षसीमां ॥ १७ ॥

सैन्यैः शकानां प्रसृतैः समंतात् देशः कृतः क्लेशवशंवदः सः ।
निर्नाथवन्मंक्षु पलाय्य जीव-ग्राहं प्रयातिस्म यतस्ततोपि ॥ १८ ॥

ततोद्रिघट्टान् प्रसमीक्ष्य पूर्वां-नुभूतभीसंस्मरणाद्भयालुः ।
आहूय खानो निसुरत्तखानं सहोदरं सुंदरमित्युवाच ॥ १९ ॥

भ्रातः प्रवेशे विषमा गिरींद्रा भटास्तदीयाः प्रकटौजसश्च ।
तदद्रिघट्टान् विशतो बलस्य भवन्नपायः खलु नो हिताय ॥ २० ॥

तद्वाहुजान् संधिमिषेण विप्र-तार्यादिघट्टेषु सुखं विशाम: ।
उपायसाध्ये खलु कार्यबंधे न विक्रमं नीतिविदः स्तुवंति ॥ २१ ॥

मते मतेऽत्रानुमतेमुनापि श्रीमोल्हणं श्राग् विधिनानुशास्य ।
दिदेश संधानकृते हमीर--(राज्ञः स)मीपे कितवः प्रयातु ॥ २२ ॥

स्वयं च सन्नह्य बलान्यमुष्मि न्नेवं छलेनाविशदंतरद्रि ।
मध्ये प्रविष्टः सुखसाध्य एवा–स्माकं भटैरित्थमुपेक्षितश्च ॥ २३ ॥

मुड्यां प्रतौल्यामनुजस्य शस्य श्रीमंडपे दुर्गवरे निजं च ।
सरश्च जैत्रं परितः परेषा मतिष्ठिपत्सैन्यमपास्तदैन्यः ॥ २४ ॥

स मोल्हणः प्राप्य कथंचिदंत स्ततः प्रवेशो नृपशासनेन ।
दृष्ट्वा रणस्तंभपुरं तदुच्चै-र्बभूव चित्रापैितनेत्रपंद्मः ॥२५ ॥

वप्रे यदीये स्फटिकोद्भवानां मालां लसंत्यः कपिशीर्षकाणां ।
दिगंगनानां वदनश्रियं स्वां विलोकितुं दर्पणभावमीयुः ॥ २६ ॥

प्रदेशयोरप्युभयोर्मिलद्धि र्माणिक्यसोपानमयूखजालैः।
विलासवापीषु पयश्चकासां-बभूव यत्रेव निबद्धसेतुः ॥ २७ ॥

13 κ -