पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०
[ सर्गः
श्रीहम्मीरमहाकाव्ये


संग्रामेस्य तुरंगनिष्ठुरखुरोत्खातैरजोभिः क्षणात्
पंकत्वं गमिते मिलद्रिंपुशिरश्छेदोच्छलच्छोणितैः ।
व्योमो मध्यपथे रथस्खलनतामाशंकमानोर्यमा
ऽवाचीं कर्ह्यपि चंचरीति भगवान् कर्ह्यप्युदीचीमपि ॥ २७ ॥

दीपस्येव समीरण: सरसिजश्रेणेरिवांभोधरः
सूर्यस्येव दिनात्ययो यतिवरस्येवैणटूक्संगमः ।
देहस्येव गदोदयो गुणगणस्येवातिलोभाश्रयः
तद्राज्यस्य विनाशहेतुरधुनैर्क्रोधः परं दीव्यति ॥ २८ ॥

तिदमुं जिगीषसि यदीश सर्वथा त्वरया तदा प्रयितर प्रयाणकं ।
यदमुष्य नीवृदधुना न वोल्लसत् सुमनप्ररोहहरितीकृतावनिः ॥ १९ ॥

ननु तेषु मंक्ष्वपि कथावशेषतां गमितेषु भूप भवदीयसैनिकैः ।
जहति प्रजा अमुप्तिता निराशतां गतनेत्रचंडतरदंडनात्पुरा ॥ ३० ॥

आचम्येत्थं तस्य वाचं शकाना मीशो प्युल्लूखाममाहूय सद्यः ।
दत्वा लक्षं सादिनः सादितारीन् देश्ं येनाचीचलच्चाहमानं ॥ ३१ ॥

उल्लूखानः पूरवत्सोथ वार्धे र्वृत्तिं शत्रून् प्रापयन् वैतसीं स्राक् ।
क्षत्रोत्तंसान्मन्यमानस्तृणांशान् हैिदूवाटं प्राप तीव्रप्रतापः ॥ ३२ ॥

चरैरथोक्तारिसमागमोसौ हम्मीरदेवः क्षितिंपालमौलिः ।'
न्यपातयत्पर्षदि हर्षहेला--मयेषु वीरेषु दृशं सभावां ॥ ३३ ॥

राज्ञश्रेष्ठासौष्टयं तद्विभाव्य हृष्यच्चित्ता वीरमाद्या अथाष्टौ ।
वीराः स्मेरास्यांबुजाम्लेच्छभूभृत्सेनामेनामन्वधावंत वेगात् ॥ ३४ ॥

दृष्ट्वा ग्लेछान्मारितान्मत्प्रकाशे सूरीन् भूवन् क्वाप्यमी मावसन्नाः ।
इत्थं ध्यात्वेवास भास्वान् प्रतीची-भूभृच्चूलाचुंबिबिंबस्तदानीं ॥ ३५ ॥

जीवं लात्वा द्राक् शका यात रेरे प्राप्ता ह्येते बाहुजास्तीव्रकोपाः ।
व्याचक्षाणानामितीव प्रकामं व्यापे विश्वं कूजितैर्व्योमगानां ॥ ३६ ॥

गलद्विचारोल्लसितानि भास्वत् गवां विनाशे रुचिरद्युतीनि ।
तमांसो संगंतुमिव स्वबंधून् शकान्प्रसस्त्रुर्भुवनेभितोपि ॥३७ ॥