पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० ]
९१
हम्मीरदेववीरयुद्धवर्णनम्


श्रीवीरमेंद्रो दिशि माघवत्यां दिशि प्रतीच्यां महिमाख्यसाहि: ।
श्रीजाजदेवी दिशि दक्षिणस्पां दिश्युत्तरस्यामपि गर्भरुकः ॥ ३८ ॥

आग्नेयभागे रतिपालवीरः समीरभागे तिचरः शकेशः ।
ईशानभागे रणमल्लमल्लः श्रीवैचरो नैर्ऋतनामभागे ॥ ३९ ॥

इत्थं यथाशक्तिकृतप्रतिज्ञा वीरा रणोत्साहलसच्छरीराः ।
हम्मीर हम्मीर इति ब्रुवाणाः शकाधिपीये शिबिरे निपेतुः ॥ ४० ॥

द्रुतमेव केपि परिखामपूपुरन् अदहन्परे दलिकदुर्गमुच्छ्रितं ।
न्यविशंत चांतरितरेतिगत, पटवासरज्जुनिचयान्परेऽलुनन् ॥ ४१ ॥

धीरं धीरं यातरे माऽ कुलत्वं चापाग्रे नो बाहुजाः संतु के ऽमी ।
दूर्वालावं मंक्ष्वपीमान् लुनीमः शब्दाद्वैतं.जातमेवं शक्रानां ॥ ४२ ॥

केचित्कृपाणांल्लगुडांश्व केचि च्चापान्परे केचन मुद्गरांश्व ।i
आक्रम्यमाणा नृपवीरवारै स्तदाशकेंद्रा जगृहुर्जवेन ॥ ४३ ॥

श्रुत्वाखिलास्वपि ककुप्सु मृदंगनादान्
आतंककंपितहृदो यवना जवेन ।
संदेहमूर्जितमिताः किल जीवितव्ये
कर्त्तः किमद्य भवितेत्यवदन्सदैन्यं ॥ ४४ ॥

श्रावं श्रावं सिंहनादान् भटानां भीताश्वकुः सारसीं यामिर्भेद्राः ।
तामाकर्ण्य त्रासवंतोतिजीवं लात्वा क्वापि क्वापि नेशुस्तुरंगाः ॥ ४५ ॥

कराग्रजाग्रन्निशितासिदंड-दीप्रप्रभाप्रज्वलितप्रदीपैः ।
उत्सारितध्वांतचया वितेनु वीरा यथेच्छं रणरंगलीलां ॥ ४६ ॥

निष्कासयामास रणाय यो यः शकः क्रुधांधो युधि यद्यदंगं ।
तत्तलुनानाः किल तस्य तस्य न चाहमानः कुतुकाय कस्य ॥ ४७ ॥

भीता जीवाघातमाकर्ण्य सद्यो म्लेंछा यावद्दिक्षु चक्षुः क्षिपंति ।
बाणास्तावत्प्रेरिताश्चाहमानै र्विध्यंति स्मैवाशु मर्माणि तेषां ॥ ४८ ॥

चाहमानभटपाणिपंकजो--न्मुक्तमार्गणगणैश्चितीकृताः ।
रेजिरे करिवरा रणांगणे पर्वता इव नवोल्लसच्छदाः ॥ ४९ ॥