पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/15

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
xiv
SPHUTANIRNAYA-TANTRA


present publication, being recasts and supplements by later astronomers to the Sphutanirnaya-which is but one of the several works of Acyuta-would indicate the measure of the impact of his teachings on later astronomical thought and practices. Of the several lines of disciples that should have emanated from him, we have evidence, at least, of one extending over three centuries, through eight generations. Thus, an 18th-19th century astronomer-poet Krsnadasa (Mal. Krsnan Aśān), author of a Pañcabodha,a Jātakapaddhati, a commentary on the Dasagitisutra section of the Aryabhatiya, etc., all in Malayalam, gives in his work Aranmula vilasam, in Malayalam verse, the genealogy of his teachers, right from Acyuta Pisarati, in the following Malayalam couplets :

रामन् एग्नेल्लाटयुं विश्रुतनायिट्टभि
रामनाम् आशासितावेन्नृळळ कीर्त्तियोटुम् ॥ १ ॥
गुरुदैवज्ञन्माक्र्केल्ला गुरुभूतनाम् एन्टे
गुरुवां पिताविन्टे चरणाम्बुज वन्दे ॥२॥
गुरुविन् गुरु व्याघ्रमुखमन्दिरवासि
गुरुकारुण्यशालि तन्नेय्युं वणिङ्ङ्न्नेन् ॥ ३ ॥
तद्गुरुभूतनायिट्टत्रयं मनीषियाय
हृद्गतभावज्ञनायु गणिततत्त्वज्ञनाय् ॥ ४ ॥
ताषात कीर्त्तियोटुं नावायिक्कुल्कोर्
आषातिप्रवरनां गुरुवे वन्दिक्कुन्नेन् ॥ ५॥
आयवन् तन्टे गुरुभूतनायुळ्ळ देहम्
प्रायतमतिकळाल् पूजितन् श्रप्रायुळळवन् ॥ ६॥
कोलतुनाट्टु तृप्पाणिक्कर पोतुवाळ-
क्कालत्तेग्गुरुवरन्मारिल् वच्चग्रेसरन् ॥ ७ ॥
एन्नुटे गुरुविन्टे गुरुविन् गुरुभूतन्
तन्नुटे गुरुवाकु तत्पदं वणङ्ङ्न्नेन् ॥ ८॥
पोतुवाळिग्टे गुरु अच्युत पिषारटि-
यतिमानुषन् प्रवन् सकलविद्यात्मकन् ॥ ९ ॥


 l. See K. Sankara Menon, Intro, to his edin. of Bhasa-Jatakapaddhati of Krşņadása (Trivandrum, M.E. 1101) ; Ulloor, Kęrala Sahitya Charitram, vol. II, (Trivandrum, 1954), pp. 321-22.