पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/102

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
श्लोकानुक्रमंणिका
प्रतीकः श्लोकसंख्या
शुकार्थमुग्धा App. V. 8
षङ्मोनं कृतवृक्क्रये " X 5
संस्थाप्य चेतत्र " I.ii. 7
सम्पन्नशारीर " V. 9
सरोजबन्धोर्दिनभुक्ति 2.10
सारं गीतं App. II.6
सुभक्तशिष्टं खलु " I.ii.9
सुसूक्ष्मा भास्करादीना " VI. 6
सूर्यात् खखाद्रि 1.16
सूर्यादीनां मान्द 1.12
स्थानाडयोर्ध्वात् App.1.ii.14
प्रतीकः श्लोकसंख्या
स्थाप्य ग्रहा्णां " 1.ii.13
स्फुटनिर्णयतुल्यमिदं IV 9
स्वदेशजस्तेन I. ii. 12
स्वल्पचापघन 3.11
स्वोच्चव्यासार्धवृत्तं App. IX. 2
स्वोच्चानित मध्य 3.4
हत्वा नूत्नातपत्राप्तं App III 3
हत्वार्कमध्यमनिज 4.13
हरेण मौर्व्यास्तु 3.3
ह्रत्वा खरांशो App I.ii.17