पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

221 [ इष्टकालस्फुटानयने मागन्तिरम् । 220 ‘कठोरं’ ‘निष्ठुरं' चैके क्षिपन्त्यूध्वं त्यजन्त्यधः । यथोक्तवाक्यसंख्यायां ‘सुखं' 'दुःख'मतोऽन्यथा ॥३७॥ 27 विदधीतैवमेवार्के स्वर्ण 28 तदन्तरं निहत्येष्टनाङया ‘नत'हृतं ततः । धनर्ण विदधन्त्यूध्र्वमधश्चादावथोदिते ।।३८।। 60 1550 [ इष्टकालरविस्फुटम् ] तथा तन्मध्यमे कृत्वा कुर्याद्वा तत्स्फुटक्रियाम् ॥३९॥ विदित्वास्य गतिं स्फुटाम् । स्वोच्चोनमध्यार्कककिनक्रादिषटकजा । कोटिज्या'त्माशय'हृता गतिर्मध्याऽस्य तत्स्फुटा ॥४०॥