पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 The well-known Verwar0ha of the author1 deals with the same subject as the present work, but in a better organised manner. It incorporates most of the verses of the an present work, often in improved form. It seems very likely that the author wrote the present work first and recast it later as ye५१॥varolla. This (deduction is substantiated from another source. Now, in the present manuscript after the natural closing of the work with the verse sila17 ।rajia! Sriye etc , are found, in continuation, the following lines : ‘कान्तं कर्म'विहीनं सत् प्राक्फलं ‘सदना'हतम् । प्रहतान्मूलहीनात्] स्वात् ‘संसारा'प्तसमन्वितम् । हित्वा लिप्तात्मक राशिषट्काच्छिष्टं विधुन्तुद: । वाक्यसंख्यावशाद् वाक्यकालेष्वेष तबर्कवत् । अत्राप्यौत्पत्तिकोऽस्त्येव वेण्वारोह इव क्रमः । द्युनिशोरविशेषेण द्वयोस्तत्पाश्र्वयोरिव ।। उपर्युपरि पूर्वस्माद् ध्रुवाः स्युः क्रमशः स्थिताः । वाक्यसंख्यास्तथाधोऽधो व्यत्ययो व्यत्ययाद् द्वयम् ।। वोच्चतुल्यतनोस्तस्य पुनः शिशुतमा गतिः । निजनीचसमस्यात : परिपूर्ति व्रजत्यसौ । ‘शाश'हीना स्फुटः सा स्यादल्पाऽस्माल्लुब्धकाधिका । 'तीर्थकाङ्गा'न्मृगानीक'भक्तं भागादि तद् ध्रुवे । प्र'गुणात् ‘स'गुणं स्वर्ण क्रमात् तद्वाक्यसंख्ययो: । नाडीषष्ठयन्तरे सैका व्येका चैकमुपर्यधः । प्रणम्य प्रणयाम्येनां साधवो माधवोऽस्म्यदः ।। (corrected to माघवोऽस्मि वः ) seen that some It may be of these lines are earlier repetitions of 1ines revised in the form in which they occur in the Vervaroha ; some of the lines depict new ideas not found in the present work , but pertinent to it and also find a place in the confirming Verwarolt, thus the suggestion that the Verwarold in 75 verses is a revised version of the present work in 51 verses 1, cः. ed. by K.v. sura, (Tripunithura, 1956), wit to ********