पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः सर्गः रक्रानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षाः । प्रफुल्लनीलोत्पलरोहिणोऽन्ये सोन्मौलिताक्षा इव भान्ति वृक्षाः ॥२१॥ नानाविरागाण्यथ पाण्डराणि सुवर्णभक्रिव्यवभासितानि । अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः ॥२२॥ हारान् मणीनुत्तमकुण्डलानि केयूरवर्ण्यथ नूपुराणि । एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षाः ॥२२॥ वैदूर्य्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेशराणि । स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥२४॥ पत्रायतांश्चैव ततांश्च तांस्तान् वाद्यस्य हेतून् मुखरान् धनांश्च । फलन्ति वृक्षा मणिहेमचित्रा क्रीडासहायांस्विदशालयानाम् ॥२५॥ मन्दारवृक्षांश्च कुशेशयांश्च पुष्पानतान् कोकनदांश्च वृक्षान् । आक्रम्य माहात्म्यगुणैर्व्विराजन् राजायते यत्र स पारिजातः ॥२६॥ कृष्टे तपःशीलफलैरखिन्नैस्विपिष्टयक्षेत्रतले प्रसूताः । एवंविधा यत्र सदानुवृत्ता दिवौकसां भोगविधानवृक्षाः ॥२७॥ मनःशिलाभैर्वदनैर्विहङ्गा यचाक्षिभिः स्फाटिकसन्निभैश्च । शादैश्च पचैरतिलोहितान्तैः माञ्जिष्ठकैरर्द्धसितैश्च पादैः ॥२८॥ चिचैः सुवर्णछदनैस्तथान्यैः वैदूर्य्यनीलेर्नयनैः प्रसन्नैः । विहङ्गमा भौञ्जिरिकाभिधाना रुतैर्मनः श्रोचहरैर्भमन्ति ॥२८॥ रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्चराभिः । वैदूर्य्यवर्णभिरुपान्तमध्येव्वलङ्कृता यत्र खगाश्चरन्ति ॥३०॥ रोचिष्णवो नाम पतत्रिणोन्ये दीप्ताग्निवर्णोज्वलितैरिवास्यैः । भ्रमन्ति दृष्टीर्वषुषाक्षिपन्तः स्वनैः शुभैरसरसो हरन्तः ॥३१॥