पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तसार्वभौमे - देखः । तत्र वृत्तविहे हि निश्चयेन अर्थ ग्रहः आकाशगष्टतारात्मा. शतभावे स्यात् । आकाशद्वष्टतारात्मकग्रहस्यैतन्मन्दस्पष्ट चिह्नमि. स्यर्थः । शरसत्त्वे तत्स्थानात् दक्षिणोत्तर इति च्छेद्यके तल्लिखनम शक्यमतः शुन्यबाणेन्द्रमित्युक्तम् । अतः कारणान्मन्दस्पष्टोनं शीघ्रो. [च्चं शीघ्र केन्द्रम् | अस्मात् शीघ्र केन्द्रात् उक्तोपपत्तिरीत्या शीघ्रफल- संस्कृतो मन्दस्पष्टः स्फुटः कक्षायां भोगात्मकः सः ग्रहः स्यात् ॥१६४॥ ग्रहोञ्चान्तरस्य केन्द्रत्वे युक्तिं भास्करोतामनुवति- वृत्तस्य मध्यं किल केन्द्रमुक्तम् केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः । यतोऽन्तरे तावति तुझ्देशात् नीचोष्यवृत्तस्य सदैव केन्द्रम् ॥ १९५ ॥ किल निश्चयेन वृत्तस्य मध्यभागरूपं स्थानं केन्द्रमुक्तं पूर्वैः । अतः कारणात् ग्रहोञ्चयोरन्तरं भोगात्मकं केन्द्रमुच्यते । मध्यभागेन ग्रहोच्चा. न्तरस्य सम्बन्धाभावात् कथं केन्द्रत्वमित्यतः सम्बन्धमाह - यंत इति । यतः कारणात् कक्षायामुञ्चभोगस्थानात् तावति उच्चग्रहान्तरतुल्ये अन्तरे कक्षायां यत् स्थानं तत्रेत्यर्थः । नीचोष्यवृत्तस्य सदा सर्वकाले एव कारादविच्छेदार्थः । केन्द्रं स्यात् । ग्रहस्य तत्केन्द्रत्वादतः केन्द्र- सम्बन्धबातदन्तरस्य केन्द्र संशत्वमित्युक्तमिति भावः ॥ ११४ ॥ अथ शीघ्रफलमतिसूक्ष्मगोलस्थितिसिद्धच्छेदेधक कल्पनोपजीव्य स्वकल्पितं विवक्षुः प्रथमं तत्प्रतिशातास्तँदुपयुतान् शीघ्रनीचोष्यवृ चभागान साधयति - अथ भास्करसम्म वदामि ग्रहशीफलं च बुक्तिसिद्धम् ।