पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/99

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 

अथ ग्रहानयनाध्यायः ।

तत्राहर्गणानयनमाह ।

कथितकल्पगतोऽर्कसमागणी
रविगुणो गतमाससमन्वितः ।
खदहर्नेगुणितस्थितिसंयुतः
पृथगतोऽधिकमास-१५९३३००००० समाहतात् ॥ १ ॥
रविदिना-१५५५२oooooooo प्तगताधिकमासकैः
कृतदिनैः सहितो द्युगणो विधोः ।
पृथगतः पठितावम-२५०८२५५०००० सङ्गुणाद्-
विधुदिना-१६०२९९९००० ००० प्तगतावमवर्जितः ।। २ ॥
भवति भास्करवासरपूर्वकी दिनगणो रविमध्यमसावनः ।
अधिकमासदिनक्षयशेषतो द्युघटिकादिकमत्र न गृह्यते । ३ ।।

 वा० भा०-स्पष्टम् ।

 अत्र वासना । कल्पगताब्दा द्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युतास्त्रिशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेव दिनैर्युताः ॥ एवं ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधिमासानयनं त्रैराशिकेन ॥ यदि कल्पसौरदिनैः कल्पाधिमासाः लभ्यन्ते तदैभिः किमिति ॥ फलं गताधिमासाः । तैदिनीकृतैः पृथक् स्थितः सौराहर्गणः सहितश्चान्द्रो भवति । ततः सौरचान्द्रान्तरमधिमासदिनान्येव । अष्थ चान्द्राद् द्युगणादवमानयनं त्रैराकिशेन । यदि कल्पचान्द्राहैः कल्पावमानि लभ्यन्ते तदैभिः किमिति ॥ फलं गतावमानि ॥ तैरूनश्चान्द्रोऽहर्गणोऽतः कर्तव्यः ॥ यतः सावनचान्द्रान्तरेऽवमान्येव ॥ एवं कृते सति रवेर्मध्यमः सावनाहर्गणो भवति न स्फुटः । मध्यमस्फुटाहर्गणयोर्भेदो गोले कथितः । स चाहर्गणोऽकादिः । यतः कल्पादौ रविवासरः । अत्राऽधिमासानयनेऽधिमासशेषमनष्टं स्थाप्यम् ॥ न पुनस्तस्माद्दिनाद्यवयवा ग्राह्याः ॥ एवमवमशेषमपि ॥ न तस्माद्द्घटिकादिकं ग्राह्यम् ॥ नन्वनुपातः सावयवो भवति कुतस्तदवयवा न ग्राह्याः । तत्कारण गोले कथित व्याख्यातव्च ॥ १-३ ॥

वा० वा०-अथाहगणानयनमाह कथितकल्पगतोऽर्क इति ।
अत्र वासना भाष्यकृदुता । शेषत्यागवासना गोलाध्याये वक्ष्यते ।
'दशन्तितः सङ्क्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ।


१. सि० शि० गो० म० वा० १६-१८ श्लो० । प्रकाशितपुस्तकेषु 'दशग्रतः' इति पाठी विद्यते । क० ख पु० ‘दर्श तितो' इति ।