पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/348

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०३
भग्रहयुत्यधिकारः


खखनक्षत्रवर्षाणि भगणे तिष्ठन्ति । यतोऽकस्मात्पूर्वंस्थितनक्षत्रादन्यत्र तिष्ठन्ति । इष्टकाले कथं सप्तषिञ्चारज्ञानमिति ॥१॥

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद् बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णास्तनयेन तस्य रचिते सद्वासनावात्तिके ।
सत्सिद्धान्तशिरोमणेरधिकृतिः खेटक्षयोगाभिधा ॥
[ इति नृसिहकृतौ भग्रहयुत्यधिकारः ]

अथ भानां शराँशानाह--
दिशोऽकश्च सार्धाब्धयः सार्धवेदा दशेशा रसाः खं स्वराः खं च सूर्याः ।
त्रिचन्द्राः कुचन्द्रा विपादौ च दस्रौ तुरङ्गाग्नयः सत्रिभागं च रूपम् ॥४॥
विपादं द्वयं सार्थरामाश्च सार्धा गजाः सत्रिभागेषवो मार्गणाश्च ।
द्विषष्टिः खरामाश्च षड्वर्गसंख्यास्त्रिभागो जिना उत्कृतिः खं च भानाम् ॥५॥
निरुक्ताः स्फुटा योगताराशरांशास्त्रय ब्रह्मधिष्ण्याद्विशाखादिषट्कम् ।
करो वारुणं त्वाष्ट्रभं सार्पमेषां शरा दक्षिणा उत्तराः शेषभानाम्' ।॥६॥

 वा० भा०---अ. भ. कृ. रो. मृ. आ. पु. पु. आ. म. पू. उ. ह. चि. १० १२ ४ ४ १० ११ ६ ० ७ ० १२ १३ ११ १ उ उ उ द द उ उ द उ उ उ द. द


स्वा. वि. आ. ज्ये. मू. पू. उ. अ. श्री. ध. श. पू. उ. रे. ३७ १ १ ३ ८ 5 ५ ६२ ३० ३६ ० २४ २६

  दिशोऽक इत्यादयस्तेषां भानां शरांशा ज्ञेयाः ॥ शेषं स्पष्टार्थम् ।


१.अश्विन्यादिनक्षत्राणां तारासंख्या तत्सन्निवेशस्वरूपं च श्रीपतिनोक्तम्--
वह्नित्रिऋत्विषुगुणेन्दुकृताग्निभूतबाणाश्विनेत्रशरभूकुयुगाग्निरामाः ।
रुद्राब्धिरामगुणवेदशतद्वियुग्मदन्ता बुधैर्निगदिताः क्रमशो भताराः ॥
तुरगमुखसदृक्षं योनिरूपं क्षुराभं शकटनिभमथैणस्योत्तमाङ्गन तुल्यम् ।
मणिगृहशरचक्राभानि शालोपमं च शयनसदृशमन्याच्चात्र पर्यड्ररूपम् ॥
हस्ताकारमजस्रमौक्तिकसमं चान्यत् प्रवालोपर्म
धिष्ण्यं तोरणवत् स्थितं बलिनिभं स्यात् कुण्डलाभं परम् ।
कृध्यत्केसरिविक्रमेण सदृश शय्यासमान पर
चान्यद्दन्तिविलासवत् स्थितमतः श्रृङ्गाटकव्यक्ति च ।
त्रिविक्रमाभं च मृदङ्गरूपं वृत्तं ततोऽन्यद्यमलद्वयाभम् ।
पर्यङ्कतुल्यं मुरजानुकारमित्येवमश्व्यादिभचक्ररूपम् ॥