पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/347

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०२
सिद्धान्तशिरोमणी ग्रहगणिते


स्वा. वि. अ. ज्ये भू. पू. उ. अ. श्री. ध. शा. पू. उ. रे. & \9 \9 \9 ८ ८ ८ ९ ९ १० १० ११ ० १९ २ १४ १& १ १४ २० २५ ८ Ro Ro vç v9 o o Ա - Կ ЧА o o o o o O O O 9 O।

 अष्टौ नखा इत्यादयोऽश्विन्यादीनां साभिजितां ध्रुवभागा वेदितव्याः । तत्रापि विशे- षमाह । ब्रह्माग्निभभूवलवा इत्यादि । कृत्तिकारोहिणीनक्षत्रयोद्वत्रिशत्कलोनाः । विशाखानुराधाज्येष्ठानां कलापञ्चकेनाधिका ध्रुवकभागा वेदितव्याः ॥१-३॥

वा० वा०-अथ भग्रहयुतिः । भाष्ये स्पष्ट वृतजातम्। नक्षत्रकालांशाः सौरे--
स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः ।
अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः ||१३||
२कृत्तिकामैत्रमूलानि सार्परौद्रक्षमेव च ।
दृशयन्ते पञ्चदशभिराषाढाद्वितयं तथा ||१४||
ॐ भरणीतिष्यसौम्यानि दृशयास्त्रिः सप्तकांशकैः ।
शेषाणि सप्तदशभिर्इश्यादृश्यानि भानि तु||
*अष्टादशशता१८००भ्यस्ता दृश्यांशाः स्वोदयासुभिः।
विभज्य लब्धाः क्षेत्रांशास्तैदृश्यादृश्यता तथा ||
'प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत्।
गतैष्यदिवसप्रातिर्भानुभुक्त्या सदैव हि||
६अभिजिद्ब्रह्महृदयं स्वातिवैष्णववासवाः ।
आहिर्बुध्न्यमुदकस्थत्वान्न लुप्यन्तेऽर्करश्मिभिः ॥
सप्तषिभगणभोगकालः शाकल्यसंहितायामुक्त:-
क्वचित्क्वचिदकस्माते भगणे ह्यंतरे चराः ।
खखनक्षत्रवर्षाणि तिष्ठन्ति मुनिवल्लभ ॥

 हि शब्दो हेतौ यस्मात् सृष्टयादिश्रवणाद्यपादस्तु क्रतोरकस्मात् क्वचित् क्वचिन्नक्षत्रविशेषावयवे क्रतुस्तिष्ठति दर्शनात् मुनिवल्लभाः य उत्तरे चराः सन्तः


१ सू० सि० ९ अ० १२ श्लो० सू० सि० o सि० o सि० ९ अ० १२ श्लो० ॥ ९ अ० १४ श्लोo । ९ अ० १५ श्लो० । किन्तु 'सौम्यात्त्रिसप्त' इ० मु० पु० । ९ अ० १६ श्लो० । किन्तु 'दृश्यताथवा' इ० मु० पु० । सू० सि० ९ अ० १७ शलो० ॥ सू० सि० ९ अ० १८ श्लो० ।