पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/334

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८९
श्रृङ्गोन्नत्यधिकारः

 अथ चन्द्रस्य शङ्कू रवेर्वा शङ्कुरन्यस्य कस्यचिद्वाक्षभया गुण्यते द्वादशभिर्भाज्यते फलं शङ्कुतलं भवति । तच्च याम्यम् ॥ अधोमुखनरस्य सौम्यं शङ्कतलं वेदितव्यम् ॥

 अत्रोपपत्तिः-निशावशेषा गता वा येऽसवस्तेऽधःस्थलोकाभिप्रायेण । तैरसुभिर्यः शङ्कुः साध्यतेऽसौ रवेरधोमुखः शङ्कुर्भवति ॥ स च गोलविपर्ययेण साध्यः । यतो यस्मिन् गोलेऽस्माकं क्षितिजादुपर्युन्मण्डलं तच्च तेषां क्षितिजादधः यत्रास्मद्देशे क्षितिजादधस्तत्र तद्देशे क्षितिजोपरि । शङ्कुसाधने वासना पूर्वोक्तैव।

 अथ शङ्कुतलवासनोच्यते । क्षितिजे समवृत्ताहोरात्रवृत्तयोरन्तरभागाना जीवाग्रा । सा च प्राच्यां पश्चिमतश्च।अग्राग्रयोनिबद्धं सूत्रमुदयास्तसूत्रम् ॥ अहोरात्रवृत्तं क्षितिजादुपर्यक्षवशाद्दक्षिणतो नतं भवति । क्षितिजादधस्तद्वशादेवोत्तरतो नतं भवति ॥ तत्रस्थग्रहात् क्षितिजगामी लम्बः शङ्कुः । उपरिस्थशङ्कीस्तल्लम्बनिपातस्थानमुदयास्तसूत्राद्दक्षिणतो भवति । अधः शङ्कीस्तु तत् तलमुत्तरतो भवति ॥ तत्र शङ्कुतलं भुजः शङ्कुः कोटिरिष्टहृतिः कर्णः । एतदक्षक्षेत्रम् । अतोऽक्षक्षेत्रेणानुपातः । यदि द्वादशाङ्गुलशङ्कोः पलभा भुजस्तदा कलात्मकस्यास्य महाशङ्कोः क इति लब्ध कलात्मक शङ्कुतलम्।। २।

 अथ भुजज्ञानार्थमाह-

सौम्य' त्वधोमुखनरस्य तलं प्रदिष्टं
स्वाग्रास्वशङ्कुतलयोः समभिन्नदिक्त्वे ।
योगोऽन्तर भवति दोरिनचन्द्रदोष्णो
स्तुल्याशयोर्विवरमन्यदिशोस्तु योगः । ३ ।।
स्पष्टो भुजो भवति चन्द्रभुजाश इन्दोः
शुद्ध भुजे रविभुजाद्विपरीतदिक:||

  वा० भा०-प्रथमचरणी व्याख्यात एव । रवेर्याग्रा यच्च शडूतलं तयोः समदिशोरन्तरमसौं रविभुजः । एवं चन्द्रस्याग्राशङ्कुतलयोयोगान्तरे चन्द्रभुजः स्यात् । अथ चन्द्रार्कभुजयोः समदिशोरन्तरं भिन्नदिशोर्योगः शृङ्गोन्नतौ स्फुटो भुजो भवति । भिन्नाशयोश्चन्द्रार्कभुजयोर्यदा योगस्तदा दक्षिण उत्तरो वा स्फुटो भुजो भवतीत्येतदर्थमाह । चन्द्रभुजाश इति । था चन्द्रभुजस्य दिक् सैव स्फुटभुजस्य कल्प्येत्यर्थः । एवं तुल्यदिशोरन्तरेऽपि चन्द्रभुजाशो ज्ञेयः ॥ परं यदि चन्द्रभुजाच्छुद्धः । यदा तु रविभुजाच्चन्द्रभुजः शुद्धस्तदा विपरीतदिक्कः यदि चन्द्रभुज उत्तर अासीत् तदा स्फुटभुजो दक्षिणो भवति । यदि दक्षिणस्तदोत्तर इत्यर्थः।

 अत्रोपपत्तिः – अत्र किल भुजो ज्ञेयः ॥ भुजो नाम पूर्वापरसूत्रस्य शङ्कुमूलस्य च यद्दक्षिणोत्तरमन्तरम्। पूर्वापरसूत्रोदयास्तसूत्रयोरन्तरं तावदग्रा। सा च यदा किलोत्तरा तदोदयास्तसूत्रशङ्क्वोर्यदन्तरं शङ्कुतलं तेन दक्षिणेनाग्रा यावदूना क्रियते तच्छेषमग्राखण्ड उत्तरो भुजो भवति । प्राच्यपरसूत्रादुत्तरतस्तावत्यन्त्रे शङ्कुर्वर्त्तत इत्यर्थः ॥ यद्यन्तरे क्रिय

सिम-३७