पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/292

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४७
चन्द्रग्रहणाधिकारः

चन्द्रग्रहणाधिकारः २४७

इदानीमायन वलनमाह‌- युतायनांशोडुपकोटिशिख्रिनी जिनांशमौव्र्या

                 १३९७ गुणिता विभाजिता ॥२१॥
युजीवया लब्धफलस्य कार्मुर्क भवेच्छशाङ्कायनदिक्कमायनम्' । 

  वा० भा०-ग्रहस्य सायनांशस्य कोटिज्या जिनांशज्यया गुण्या ह्युज्यया भक्ता फलस्य चाप
मयनं वलनं भवति । तच्च यस्मिन्नयने ग्रहो वर्तते तद्दिक् भवति ॥  अत्रोपपतिगलेि । २० है-११३ ॥

 इदानी स्फुटवलनार्थमाह--

" तयोः पलोत्थायनयोः समाशयोर्युतेर्वियुक्तस्तु विभिन्नकाष्ठयोः ॥२२॥
या शिञ्जिनी मानदलैक्यनिघ्नी त्रिज्योद्धृता तद्वलनं स्फुटं स्यात् ।
यैरुत्क्रमज्याविधिनैतदुक्ततं सम्यङ्नते गोलगर्तिं विदन्ति ।।२३।।


२. अत्र बापूदेव:- " जिनाक्षजाता पलभा ग्रहस्य कोटिज्ययास्ता त्रिगुणेन भक्ता । लब्धं पलाभां प्रविकल्प्य साध्यः पलोऽयनाख्यं वलनं मवेत् सः ।

१. अत्र लल्ल: स्पशादिकालजनतोत्क्रमशिञ्जिनीभिः क्षुण्णाक्षभा पलभवश्रवणेन भक्ता ॥ चापानि पूर्वनतपश्चिमयो: फलानि सौम्येतराणि समवेहि पृथक् क्रमेण ।

                                          शि० धी० चं० २३ श्लो०

ग्राह्यात् सराशित्रितयाद्भुञ्जज्या व्यस्ता ततः प्राग्वदपक्रमज्या । तस्या धनुः सत्रिगृहेन्दुदिक् स्यात् क्षेपो विपातस्य विधोदिशि स्यात् ।

                                          शि० धी० च० २५ श्लो०

अपक्रमक्षेपपलोद्भवानां युतिः क्रमादेकदिशां कलानाम् । कार्या वियोगोऽन्यदिशां ततो ज्या ग्राह्या भवेत् सा वलनस्य जीवा ॥

                                          शि० धी० च० २६ श्लो० 

तथा च श्रीपति- नतोत्क्रमज्याक्षगुणाभिघातात् त्रिभज्यकासादथ कार्मुकं यत् । उदक् च याम्यं च कपालयोस्तु तदाक्षमाशा वलनं वदन्ति ॥

                                          सि० शे० चन्द्र ग्र० १८ शलो०

त्रिभवनसहिताच्च ग्राह्यतो व्यस्तजीवा रचितमपमचापं संस्कृतं स्वेषुणा यत् पलवलनमनेन स्पष्टमेकीकृत स्यात् सदृशदिशि वियुक्त भिन्नदिक्त्वे कृतज्यम् ।

                                          सि० शे० चन्द्रग्रo २० इको०