पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/286

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४१
चन्द्रग्रहणाधिकारः



युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ।
 *द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः ॥

तत्रान्योऽन्यं प्रीतिरिति समागमफलमुक्तम् । ‘विपरीतात्मपक्षघ्नौ' इति कूट
विग्रहफलमुक्तम्।
  • युद्धं समागमो वा यद्यव्यक्तौ तु लक्षणैर्भवतः ।

 भुवि भूभृतामपि तथा फलमव्रयत्ततं विनिर्देश्यम् ॥

इति सङ्करस्य वराहेण फलमुक्तम् । 
भौमादीनां नक्षत्राणां चन्द्रेण संयोगः समागम एव न युद्धम् ।‘शशाङ्केनैवमेतेषां
मेतेषां कुर्यात्संयोगसाधनम्' । वराहोऽपि—
  • इति शशिसमवायः कीतितो भग्रहाणाम्,

 न खलु भवति युद्धं साकमिन्दोर्ग्रहक्षैः ॥

इति चन्द्रादीनां नक्षत्राणाञ्च सूर्येण कालांशाभ्यन्तरे यो योगः सोऽस्तमन
संज्ञः । न समागमसंज्ञो नापि युद्धसंज्ञः ।। सूर्यसिद्धान्ते भौमादिग्रहाणामश्विन्यादिच
क्षत्राणामन्येषाञ्चोदयास्तमनमुक्तम्

अथोदयास्तमययोः परिज्ञानं प्रकीत्यते ।
 'दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम् ।

इति, अत्राल्पतेजसामिति वदता वक्रादिग्रहक्षीणामन्येषाञ्च तेजोमयमण्डलत्व

मभ्युपगतमितप्रतीयूते। शुक्रस्यान्यापेक्षया तेजस' आधिक्यमिति कदाचिच्छुक्रस्य
दिवॉदर्शनमपि संभवति। केचित्वौपाधिक तेजो गृहीत्वाल्पतेजसामित्युक्तमित्याहुः ।
अस्मिन्नपि पक्षे चन्द्रदर्शनवच्छुक्रदर्शनं दिवापि संभवत्येव एतदुक्तं प्रसक्त्यानुप्र
सक्त्या ॥ ४३-६ ।। इदानी योजनाना कलाकरणार्थमाह—

सूयेन्दुभूभातनुयोजनानि त्रिज्याहतान्यर्कशशीन्दुकर्णः।
·भक्तानि तत्कार्मुकलिप्तिकास्तास्तेषां क्रमान्मानकला भवन्ति ॥ ७ ।।

वा० भा० - स्पष्टार्थम्- -

अत्रोपपत्तिस्त्रैराशिकेन । यदि योजनात्मकव्यासाध एतावन्ति बिम्बमानानि तदा त्रिज्या

साधे कियन्तीति फलानां चापानि लघुज्याभिप्रायेणोक्तानि ॥ ७ ॥


१. वृ० सं० १ 3 अ० ११ श्लो० । २. बृ० सं० १७ अ० श्लो० । ३. बृ० सं० १७ अ० ११ २लो० । ४. बृ० सं० १८ अ० ८ श्लो० । ५. सू० सि० उद० १ श्लो० ॥ ६. तेजसाः इति ग पु० ।। -

      सि०-३१