पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/251

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
सिद्धान्तशिरोमणौ ग्रहगणिते

 इत्यत्रचार्यम् एव प्रष्टव्यपुरपलज्यैव क्रान्तिज्येति वक्ष्यते । ईदृशीमग्रामिति च सोपपतिक भाष्ये वक्ष्यते ।

 गोदातीरगतात्मतीर्थविषये सत्र्यंशवेदाक्षभे-
 भानोभाँहरिसङ्गतस्य हरिदिग्भागाश्रिता बूहि मे ।
 पादोनागमिताक्षभापि शिवदिक् काशीकियद्योजनै
 रेकेनानयनेन तद्वदसखे वाब्छामि वाराणसीम्।

 इत्याद्युदाहरणानि 'व्यासाद्धवर्ग: पलभाकृतिघ्न' इत्यनेनायान्त्येव । अर्थवं पृच्छते सत्र्यंशवेदाक्ष मतो गोदावरी पादोनांगमिताक्षभपुरं रसाकयोजनान्तरस्थं कस्यां दिशीति । तत्रोच्यते । द्वादशकोटौ गोलग्रामाक्षकर्णः कर्णस्तदा प्रष्टव्यपुरपलज्यया क्रान्तिज्यारूपया किमित्यग्रा स्यातू । द्वादशकोटी पलभाभुजोऽपसारयोजनकोटिज्यया किमिति शङ्कतलं भ्रवति । तत्संस्कारतॊ भुजः स्यात् । यद्यपसारयोजनज्यातुल्यया दृग्ज्ययायं भुजेस्तदा त्रिज्यातुल्यदृग्ज्यया किमिति दिग्ज्या स्यात् । तस्याश्चापं दिगंशा इति । भास्करोक्तविलोमेन मयायं प्रकार उक्तो नैतावतायमपूर्वस्तथा ज्ञानाधिराजीय इति कि बहुना। एवं 'क्रान्तिज्याकर्णवधा- दित्यनेन' ।

 सिहासनासीनमिनत्वमाप्तं मित्रं विदित्वा ऽद्युतिरुत्तरांशाम् ।
 यतोऽभवत्पूर्वनृपप्रभो यस्तस्याशु पुंसो वद यानमानाम् ।।।

 इत्युदाहरणानि सिध्यन्ति । स्थानद्वये पलभे आनीय तद्द्वयङ्गुलं ह्रसति

पुष्यति योजनेनेति दक्षिणोत्तरनगारयोरन्तरयोजनानि भवन्ति ॥ ७५-७६ ।

क्रान्तिज्याकर्णवधात् त्रिज्याप्तकृतिर्लघुः स दोः कृत्या ।
हीनोऽब्धिमनु१४४ध्नः स्यादाद्योऽथ परो भुजः कृतेन्द्र १४४ध्नः ॥७७॥

  तौ लघुवेदेन्द्रा १४४ न्तरभक्ती परवर्गतो यदाद्याढयात्' ।
  मूलं परयुतवियुतं सौम्ये याम्ये भुजे पलभा* ॥ ७८ ॥


१. परवर्गसंयुतादाद्यात् । इति पाठान्तरम् ।

२. अत्र बापूदेवोक्तो विशेषः ।

एवं तदा यदा स्युर्द्वादशवर्गो लघुश्च भुजवर्गः ।
एते त्रयो यथोत्तरमल्पा यदि ते यथोत्तर त्वधिका: ।। १ ।।
परवर्गेण तदाढयादाद्यान्मूल परेण हीनयुतम्।
सौम्ये याम्ये बाही पलमा स्यादथ भुजस्य वर्गश्चेत्। २ ।।
लघुवेदेन्द्रवियोगादधिकः किन्त्वकवर्गर्भुजवगीं।
लघुतोऽल्पी याम्यभुजे सौम्ये त्वधिकी तदाद्योनात्। ३ ।।