पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/223

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
सिद्धान्तशिरोमणौ ग्रहगणिते


तदोन्मण्डलादूध्र्वकालज्यया त्रिज्यया किमिति। फलमुन्मण्डलशङ्कुसमसूत्रादुपयूंध्र्वरूप भवति

तस्य यष्टिसंज्ञा कृता । सा यष्टिरुन्मण्डलशङ्कुनोत्तरगोले युत्ता दिनार्धशङ्कुः

स्यादित्युपपन्नम् । दक्षिणगोले तून्मण्डलस्याधः स्थितत्वाद्धीना ॥ ३२-३३ ।।

 वा० वा०-इदानीं प्रकारान्तरेणाह-त्रिभज्यकोन्मण्डलशडूघाताच्चरज्यया

समिति' । यत्रोन्मण्डलशङ्कचरज्यकयोरभावस्तत्रानेन प्रकारेण दिनार्द्ध शङ्कर्न साध्यः,

पलावलम्बावित्यनेन साध्यः । तथा सर्वत्र उदृतकर्णाच्चरशिञ्जिनिघ्नत्समाख्य

कर्णादपि 'तद्धृतिघ्नादित्यादिषु' च प्रथमप्रकारेणैव साध्येऽपमज्याभावे । यथा

निरक्षे पलभाया अभावे पलक्षेत्राणि नोत्पद्यन्ते तथा साक्षे देशे यदा क्रान्तिज्या

भावस्तदा क्रान्त्युत्पन्नपलक्षेत्राणि नोत्पद्यन्ते । तस्मातू क्रन्तिज्याभावे दिनाद्ध

शङ्कटग्ज्यादिनार्द्धछायाकर्णादिक क्रान्त्युत्पन्नपलक्षेत्रभुजकोटिकर्णेर्न साध्यम् ।


 शून्यं नामाभावस्तस्य कारणत्वानुपपत्तेः ।। क्रान्तिज्याभावस्तु क्रान्तेर्ध्वसे, न

हि ध्वंसस्य कारणता दृष्टा । अन्यथा यागध्वंसादपि स्वर्ग: स्यात्कथमप्यपूर्व

सिद्धिर्न स्यात् । यद्वा क्रान्तिज्याभावेऽपि क्रान्तिजपलक्षेत्रभुजकोटिकणेंरपि दिनाद्ध

शङ्क्वादि साध्यं शून्यपरिकर्मोदितशेषविधिना । प्रकृते


 बालभासवृंतापयाम्या तत् द्वादशांशो भवति क्षितिज्यया इति कुज्या

सध्या

 अत्र खगुणश्चिन्त्यश्च शेषविधाविति शून्यं गुण उपर्येव स्थाप्यः । अत्र क्रान्ति

ज्याया अभावात् द्युज्यापि त्रिज्यातुल्यैव । अतो यैव कुज्या सैव चरज्या शून्य

गुणकायाः पलभायाः द्वादशांशः कुज्या । इयं पलकर्णभक्ता द्वादशगुणा जात उद्धृत

शङ्कः । शून्यगुणकायाः पलकर्णभक्तायाः पलभायास्तुल्यः ।


 'अग्रादिखण्डवर्ड तथापमज्या भुजाहते ते क्रमशो विभक्ते।'

 यद्वा कोटिश्रुतिभ्यामुभयत्र शङ्क' इति प्रकारेण ।

 अग्राग्रखण्डं क्षितिशिञ्जिनी च कोटयाहते दोः श्रवणोद्धृते स्त:’ इत्यनेनापि

तुल्य एव । अयमुन्मण्डलशडूर्यावत्र त्रिज्यया गुण्यते पूर्वानीतकुज्यातुल्यचरज्यया

भज्यते ।


'त्रिभज्यकोन्मण्डलशङ्कघाताच्चरज्ययाप्तमित्यनेन' ।


 'शून्ये ६ गुणके जाते खं हारश्चेति' सूत्रेण च गुणहरयोस्तुल्यत्वान्नाशे

कृते क्रान्तिज्याभावे द्वादशगुणत्रिज्यया पलकर्णभक्तया तुल्यैव यष्टिरूत्प

द्यते । यष्टितुल्य एव दिनाद्धशडूरुत्पद्यते उन्मण्डलशड्रोरभावात्क्रान्तिज्याभावे


१. सि० सि० ग त्रि० ६१ श्लो० ॥  २. योगध्वं’’ इति ग पु० ।

३. सि० शि० ग्र० ग त्रि० २५ श्लो० ।  ४. सि० शि० ग्र० ग त्रि० २६ श्लो० ।

५. सि० शि० ग्र० ग त्रि० २७ श्लो० ।  ६. ली० शून्यपरिकर्मणि २ सूत्रम् ।