पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/222

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
त्रिप्रश्नाधिकार:

 वो० भा०-इह मध्यान्हे नतांशानां जीवा दूग्ज्या स्यात्। तथोक्तांशानां जया सं

दिनाधंशङ्कुः ॥ वासनात्र सुगमा । ३२३ ॥

इदानी प्रकारान्तरेणाह--

त्रिभज्यकोन्मण्डलशङ्कुघाताच्चरज्ययातं खलु यष्टिसंज्ञम् ॥ ३३ ।
 
युतोनितोद्वत्तनरेण यष्टिका भवेदुदग्दक्षिणगोलयोर्नरः' ।


 वा० ३० उन्मण्डलशङ्की त्रिज्यया गुणिते चरज्यया भक्के यल्लब्धं सा यष्टिः स्यात् ।

सा यष्टिरुत्तरगोल उष्मण्डलशाङ्कुना युक्ता दक्षिणे हीना सती दिनार्धशङ्कुर्भवति ॥

 अत्रोपपत्तिः--क्षितिजोन्मण्डलयोर्मध्ये चरकालः ॥ यस्य ज्याक्षकर्णवत् तिर्यशूपा । सा

चरज्या । उन्मण्डलादूर्ध्वं याम्योत्तरवृत्तं यावद्यः कालः स सदैव सर्वत्र पञ्चदशघटिकात्मक एव ।

तस्य कालस्य ज्या त्रिज्या । इदानीमनुपातः । यदि चरज्ययोन्मण्डलशङ्कुतुल्यमूर्ध्वं लभ्यते


१. अत्र कश्चित्---

यटेर्यद्विषुवद्दिनार्धजनरस्त्रिज्यासमः स्याच्चार

ज्योदृत्ताख्यनूसंक्षयादिति न सन् श्रीभास्करोक्तो नयः ।
 
कैश्चित् प्रोक्तमिदं तु तैश्चरगुणादुद्वृत्तना नोदित:
 
स्वाज्ञानादिति भास्करोदितमसद्ब्रूते स एवाबुधः ।

अत्र बापूदेवः--

त्रिभज्यया चेद्यदि लम्बजीवा तदा द्युमौव्य किल यटिका स्यात् ।

त्रिभज्यया चाक्षलवज्यका चेत्। क्रान्तिज्ययोद्वत्तनरस्तदा स्यात् ।
 
उदृत्तशङ्क्वाढयविहीनयष्टिगोलक्रमात् स्याद्दिनमध्यशङ्कुः ।
 
स एव लम्बापमभागयोगान्तरज्यकेति त्वतिरोहितं स्यात् ।

अतोऽभीष्टयोश्चापयोर्यद् बृहद् स्यात् तदेव प्रकल्प्यं हि लम्बांशमानम् ।
 
ततोऽन्यत् तथा क्रान्तिमानं च ताभ्यां कृते प्रोक्तरीत्यात्र मध्याह्नशङ्कौ ।
 
चापयोरिटयोदोंज्यें इत्यादी भास्करोदिता ।
 
सम्यग्ज्याभावना तूर्ण सुखेनैवोपपद्यते ॥

एवं त्रिमौव्यापलशिञ्जिनी चेत् द्युजीवया यष्टितलं तदा स्यात् ।
 
त्रिजीवया लम्बगुणस्तथा चेदग्रादिखण्ड त्वपमज्यया स्यात् ।
 
अग्रादिखण्डोनयुत दिनार्ध गोलक्रमाद्यटितल हि दृग्ज्या।
 
लम्बापमैक्यान्तरकोटिजीवा सैवेति सर्व सुगमं बुधानाम् ।
 
अत्रापि कल्प्यं बृहदेव चापं लम्बाशकान् क्रान्तिलवांस्तथान्यत् :
 
ताभ्यां यथोक्त्या दिनमध्यदृग्ज्या विलिख्य बीजक्रियया प्रसाध्या !!
 
ततश्च चापद्वयकोटिजीवयोहँतिर्भुजज्याहतिहीनसंयुता ।
 
हृता त्रिमौव्य भवतीह तद्धनुः समासविश्लेषजकोटिमौविंका ॥
 
प्रकारोऽयमिति स्पष्टो लाघवेनोपपद्यते ।

सिद्धान्तेऽक्षभवक्षेत्रविज्ञानां सुधियां द्रुतम् ।

सि०-२३