पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/218

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
त्रिप्रश्नाधिकारः 


 वा० भा०--त्रिज्याया वर्गदग्रांवगैण द्विगुणितेनोनाद्यन्मूलं स किल कोणशड्कुः स्थूलो

भवति । स पलभया गुण्यो द्वादश १२ भक्तो यत् फलं तेन युताग्रा कार्या । तयाग्रया पुनः शङ्कुः

साध्यः । तस्मादपि पुनः फलम् । पुनस्तेन युतयाग्रया स साध्यः ! यावदविशेषः । एवं याम्य

गोले । सौभ्ये तु फलस्याग्रायाश्व तदन्तरं तामग्रां प्रकल्प्यासकृत् साध्यः ।


 अत्रोपपत्तिः-अत्र कोणवृत्तस्थस्यार्कस्य सममण्डलेन सह यावदन्तरं ज्यारूपं स भुजः ।

तावदेव याम्योत्तरमण्डलेन सहान्तरं भवति । सा कोटि: 1 तद्वर्गयोगपर्द खमध्याकान्तरभागानां

ज्या सा दृग्ज्या । एवं भुजवर्गी द्विगुणो दृग्ज्यावगीं भवति । स दृग्ज्यावर्गस्त्रिज्यावर्गाद्याव

द्विशोध्यते तावच्छङ्कुवर्गोऽवशिष्यते । अतस्तन्मूलं कोणशङ्कुर्भवति । किन्त्वत्र भुजो न ज्ञायते

तज्ज्ञानं वक्ष्यमाणविधिना ।


 अथाक्षभाघ्नो नरोऽर्कहृदित्यादिना । अतः शङ्कुः पलभया गुण्यते द्वादशभिह्नियते ।

फलं शङ्कुतलं दक्षिणं स्यात् । स्वाग्रास्वशङ्कुतलयोर्याम्यगोले योगः, सौम्ये

त्वन्तरं भुजो भवति । अत्र कोणशङ्कोरज्ञानाच्छङ्कुतलाज्ञानम् । केवलमग्रा ज्ञायते । सैव

प्रथमं बाहुः कल्पितः । ततोऽग्राकृति द्विगुणितां त्रिगुणस्य वर्गादि यादिना यः शङ्कुरानीतः स

स्थूलो जातः । अतोऽसकृद्विधिना सम्यग्भवति ॥ यथा यत्र देशे यस्मिन् कालेऽग्राध्यर्धराशिज्यातो

२४३१ ऽभ्यधिका भवति तत्र तदा याम्यगोले कोणशङ्कोरभावः । उत्तरगोले कोणशङ्कु

चतुष्टयमुत्पद्यत एकस्मिन् दिने । यत्र देशे सप्तदशाङ्गुला १७ । ५ ।। २२ भ्यधिका विषुवती

तत्रैवं भवति ॥ ३० ।।


 अत्र बापूदेवोत्तो विशेष -

अग्राकृतिं द्विगुणितां त्रिगुणस्य वर्गादित्यादि भास्करकृतानयने विशेषः ।

सिद्धान्ततत्त्वसुविवेककृदादिभिर्यो नैवावबुद्ध इति सम्प्रति कथ्यते सः ।
 
अक्षप्रभाकृतिविहीनदृगद्रिनिघ्नः पश्चाब्धिभागजगुणो विहृतो द्विकाश्वैः ।
 
अक्षप्रभाकृतियुतैः फलतोऽग्रका चेन्नाल्पा तदा न सदिदं रवियाम्यगोले ।


 । कोणशङ्कोरानयनच्च--


अग्राऽक्षभयोर्घातो द्वादशनिध्नो भवेत् प्रथमसंज्ञः ।

द्विघ्न्याग्राकृत्योनस्त्रिज्यावगः पराख्यः स्यात् । ।
 
तौ पलमाकृतिनेत्राद्रिसमासहृतौ पराद्विसप्तगुणात् ।
 
प्रथमकृतियुतान्मूलं प्रथमयुतोनं विदिक् शङ्कुः ।
 
गोलक्रमादिह स्यादथ यद्यग्राकृतिनयननिघ्नी ।
 
त्रिज्या कृतेर्न शुद्धयेद्विरुद्धशुद्धया तदा परो ज्ञेयः ।
 
तेन परेण नयननगनिघ्नेनोनात् प्रथमवर्गात् ।
 
मूलेनोनो युक्तः प्रथमो द्विविधो विदिङ्नरः सौम्ये ।
 
याम्ये तदा कुजोध्र्वे भानुर्न हि कोणमण्डलं विशति ।
 
इत्थ घटते नगभूम्यजुलसमधिकपलप्रभे विषये ।