पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/150

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
स्प्ष्टाधिकार्ः

 बा० भा० -गतैष्ययोः खण्डकयोर्यदन्तरं तज्ज्यासाधने बशभक्तभागेभ्यो ये दोषशास्तै
घृणितं नखैर्भजेत् । फलेन गतैष्ययोः खण्डयोयगाधंमूनीकृतं स्फुटं भोग्यं भवति । उत्क्रमज्या
करणे तु युतम् ।
 अत्रोपपत्तिः । गतेष्ययोः खण्डयोर्योगधं खण्डसन्धौ खण्डं भवितुमर्हति । भोग्यखण्ड
न्तु भोग्यान्तस्याने । तदन्तरेऽनुपातः । यदि वशभिर्भागैस्तयोरन्तराधं लभ्यते तदा शोषांशैः
किमिति । एवं त्रैराशिकेन गते iष्यखण्डान्तरगुणितानां शेषांशानां विंशतिर्भागहारः स्यात् । फलेन
गतेष्ययोर्योगार्धमत ऊनं क्रियते यतः क्रमज्याकरणे खण्डान्यपचयेन वर्तन्ते । उत्क्रमज्याकरणे
सुपचयेनातस्तत्र युतमित्युपपन्नम् ॥१६॥


तेषां दशमांशेन समे गच्छे यत् सर्वधनं स्यात् सैव स्फुटा ज्या भवेत् तस्या विलोमेन भोग्य
खण्डावगमः सुगम इति पूवं सम्यङ्मनसि विचिन्त्यम् । ततो लाघवाथं यदि लघुज्याकरणे
यद्गतखण्डं तदेव श्रेढया आदिः कल्प्येत तहि शेषांशदशांशेन सहितं रूपं गच्छः स्यात् ।
तत एकामेव परम्परां गृहीत्वा साधितात् सबंधनाच्छूद्रथाद्यराशिरूपे गतखण्डे विशोधिते शेषम
मधुस्पष्टज्याशेषं स्यात् । ततो विलोमेन मोग्यानयनाय तस्मिन् शेषे दशभिगुणिते शेषांशैर्हते
स्फुटं भोग्यखण्डं लभ्येतेत्यतिरोहितमेव मतिमतामित्येतदेव बीजक्रियया विलिख्य प्रदश्येते ।
तथाहि । यातखण्डम् या १ इदमेव श्रेढया आद्यराशिः । एष्यखण्डम् ए १ अतः या १ ए १
अयमाद्यपरम्पराया आदिः। रू १ शे १९ अयं गच्छः । अस्माच्छु डंपदादेकभेदमानम् रू १
यो पेठ द्विभेदमानम् शे २ठ शेव ३३ ४ एते क्रमेण या १, या ? ए १, आभ्यां श्रेढ्याद्यप-
रम्परयोराद्याभ्यामाहते जाते ।
 या १ या. शे 'd । या. शे , ए० शेः ३ । या. श व २ १७ ए. शैव ३४८
अनयोर्योगे जातं सर्वधनम् या १ या. शे २२ ए. शे ३ % या. शेव ३ ए. शेव : ।
अस्माद्यातखण्डे विशोधिते जातमिष्टज्याशेषम् । या. शे ; ६३ या. शेव २० ६ ए. शेव
ए. शे
ते अस्मिन् दशमिगुणिते शेषांशैर्हते जातं स्फुटभोग्यखण्डम् या ३ ए ३ या. शं में ए.
शे ३ । यद्वा ( या १ ए १ ) ३ ( या १ ए १ ) शे ; क्रमज्या करणे खण्डानामु-
तरोत्तरमपचयात् या १ ए १ अस्य मानमृणं स्यादुत्क्रमज्याकरणे तूपचयात्तन्मानं धनं भवे-
दित्युपपन्नं यातंष्ययोरित्यादि ।
 अत्र केचिद्भोग्यखण्डस्फुटीकरणपूर्वकलघुज्यासाधनाथंमृद्दिष्टांशानां दशभ्योऽल्पत्वे
यातखण्डं शून्यं मत्वा भोग्यखण्डमानोय ततः स्पष्टां ज्यां साधयन्ति । तथा यदा किल।
पञ्चानामंशानां ज्या साध्या तदा यातखण्डम्० एष्यखण्डम् २१ अनयोविशेषः २१ शेषांची
५ गॅणितो नखे २० मॅक्तो जातः ५१५ अनेनोनितं यातैष्यखण्डयोर्योगार्धम् १०३० इदं जातं
स्फुटं मोम्यखण्डम् ५१५ ततोऽनेन निधनाः शेषांशां २६१५ खेन्दुभि १० भक्ताः २।३७३०
आप्तेनानेन यातखण्डैक्यम् न जाता
युतं लघुज्या २ । ३७ । ३० । यद्वाऽत्र यातखण्डादेष्य
खण्डस्य महत्वाद्यातैष्यखण्डयोयगाउँ १० । ३० अस्मिन् ५ । १५ अनेन युक्ते जातं भोग्यखण्डम्
१५ । ४५ अतः सिद्धा लघुज्या ७ । ५२ । ३० । एवमुभयथापि सिद्धां जीवामशुद्धां बुद्ध्वा
सि०-१४