पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/148

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
स्प्ष्टाधिकार्ः

१०३ १५४ । १६४ । १७४ । १८३ । १९१ । १९९ । २०५ । २१० । २१५ । २१९ । २२२ ।
२२४ । २२५ ॥ २-९१ ।।
 वा० वा०---अथ ज्याचापसाधनं विवक्षुस्तत्राधज्या साधने कारण माह-
अद्धज्याग्र इति
 गोलाकारा ग्रहकक्षास्तत्र भूगर्भावस्थितिकल्पनया दृष्टुग्रंहसमवेतं कर्म
साधयितुं युज्यते । अत्र भूगर्भाद् ग्रह'गोलस्थोच्चप्रदेश यावद्ध्वाधरसूत्रं तथा च नीच
प्रदेशं यावत् सूत्रमेकं मध्यसूत्रमित्युच्यते ।
 उच्चप्रदेशान्नीचावधिभूगर्भ स्पृशत् सूत्रं मध्यसूत्रमित्यर्थः। तत उच्चप्रदेशादग्रतः
पृष्ठतश्च परिधौ केन्द्रं दत्वा चिन्हद्वयं कुर्यात् । तच्चिन्होपरि ज्यारुपाया रेखा सा
ग्रहकेन्द्रभुजजीवा सम्पूर्णा भवति । अस्याः सम्पूर्णजोवायाः मध्यसूत्रस्य यः सम्पातस्त
स्मादुच्चप्रदेशं यावदूर्वाधरसूत्रं सा कोटिः । सम्पाताद् ग्रहावधि या खल्वङ्गंज्या स
भुजः । भूगर्भाद् ग्रहोपरिनीयमानं सूत्र' कर्णः। अत्र मध्यरेखायाः ग्रहोद्रेज्ययैव तिर्यक्
संस्थो जातस्तस्माच्छोभनमुक्तम् । योत्पत्तिस्तद्गणितञ्च गोलाध्याये वक्ष्यते । बृह
ज्याभिज्र्याचापसाधनं लघुज्याभिश्च तद्वासना च भाष्ये स्पष्टा ॥ २–१५ ॥
 इदानीं ज्यासाधन माह ।
तत्त्वाविभक्ता असवः कला वा यल्लब्धसंख्या गतशिञ्जिनी सा ॥१०॥
यातैष्यजीवान्तरदोषघातात् तचारिवलब्ध्या सहितेप्सता स्यात् ।
 वा० भा०. –यदि कलानां जीवाः साध्यास्तदा ताः कलास्तस्वादिवभि २२५ भज्याः ।
यदि कालावयवस्य तदसवस्तत्त्वाश्विभिभज्या: । यल्लब्धं तत्संख्या ग्राह्या । यातैष्यजीव
योरन्तश्स्य शेषकलानां च घातात् तत्त्वाविभक्ताश्च लब्धिस्तया दध्या सहिता सतीप्सिता स्यात् ।
 अत्रोपपत्तिः । चतुविशतिः किल ज्यार्धानि । वृत्तचतुर्थांशे कलाः खखाब्धिविधया
५४०० । आसां कलानां चतुविंशतिभागस्तत्त्वाश्विनः २२५ । अतो गतकलासु तत्वादिवहृतासु
गतया लभ्यन्ते । अथ वृत्ते ज्याप्रयोरन्तरं तत्त्वादिवकलामितधनुःखण्डम् । यद्यनेन धनुःखण्डेन
गतागतज्यान्तरतुल्यं ज्याखण्डं लक्ष्यते तदा शेषकलातुल्येन किमिति । फलेन युक्त सती गत
ज्येप्सिता स्यादित्युपपन्नम् ॥ ९३-१०१ ।।
 अथ धनुःकरणमाह
ज्यां श्रोज्झ्य तचाश्विहतावशेषं यातैष्यजीवाविवरेण भक्तम् ॥११॥
जीवा विशुद्धा यतमात्रतघ्नैस्तत्वाश्विभिस्तत् सहितं धनुः स्यात् ।
 वा० भा०--यस्य धनुः कार्यं तस्माद्या जीवा विशुध्यति सा शोध्या । शेषात् तत्स्वाश्वि
गुणागतागतज्यान्तरहृताद्यल्लभ्यते तत् स्थाप्यम् । ततो यतमा जीवा विशुद्धा तदूगुणितैस्त
त्वाश्विभिः सहितं धनुः स्यात् ।। १०३-११३ ॥


१. ग्रहगोलेस्थो इति ग पु० ।