पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/138

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
मध्यमाधिकारे भूपरिध्याद्यध्यायः

 इदानीमस्य प्रश्नमाह -

यत् प्रोक्तं फलकीर्तनाय मुनिभिर्वर्षेऽधिमासद्वयं'
तत् प्रब्रूहि कथं कदा कतिषु वा वर्षेषु तत्संभवः ।
एवं प्रश्नविदां वरेण गणक: पृष्टो विजानाति य
स्तं मन्ये गणकाब्जकुङ्मलवनश्रोद्वोधने भास्करम् ॥८॥

 वा० भा०-स्पष्टम् ।।८।

 

इत्यधिमासादिनिर्णयः ॥

 इदानों भूपरिधिमाह।

प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय-४९६७
स्तद्व्यासः कुभुजङ्गसायकभुवो १५८१ ऽथ श्रोच्यते योजनम् ।
याम्योदक्पुरयोः पलान्तरहतं भूवेष्टनं भांश ३६० हृत्
तद्भक्तस्य पुरान्तराध्वन इह ज्ञेयं समं योजनम् ।।१।।


१. अत्रार्षवचनानि ।

प्रायशो न शुभ: प्रोतो ज्येष्ठवाषाढ़ एव च ।
मध्यमौ चैत्रवैशाखावधिकोऽन्यः सुभिक्षकृत् ।
प्रायः कार्तिकमासस्य वृद्धिर्नेप्टेह तादृशी ।
आत्यन्तिकी यदा सा स्याङ्ज्जगदौत्पातिक तदा ॥
देव कातिकमासोऽयं वर्धते नापि हीयते ।
मासानामितरेषां वै वर्धनं प्राह नारदः ।
यां तिथि समनुप्राप्य तुलां गच्छति भास्करः ।
तयैव सर्वसंक्रान्तियवन्मेषं न गच्छति ।

२. अत्र श्रीपतिः ।

वेश्मान्तः पतितेषु भास्करकरेष्वालोक्यते यद्रजः ॥
स प्रोक्तः परमाणुरष्टगुणितैस्तैरेव रेणुर्भवेत् ।
तैर्बालाग्रमथाष्टभिः कचमुखैलोँक्षा च यूकाष्टभिः
स्यात् ताभिश्च तदष्टकेन च यवोऽष्टाभिश्च तैरङ्गलम् ।
तैः स्याद्द्वादशभिर्वितस्तिरुदितो हस्तश्च ताभ्यां पुन
श्चापं हस्तचतुष्टयेन धनुषां क्रोशः सहस्रद्वयम् ।
एवं क्रोशचतुष्टयेन गदित सांवत्सरैयोंजन
कक्षा तद्ग्रहधिष्ण्यभूपरिधितो व्यासादिसंसिद्धये ।

सि० शे० Ho Q-90 श्लो०