पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे वासभागेवरहस्यवर्णनम् । ३३५ एत मगजेन्दुि१५लिप्तने अस्व संप्रति ।। इक्साम्यायद लेख्यं ध्रुवगत्यादिसतम् ॥ ७७॥ भाविहाधोश१ १ ४१वर्षान्से मतद्दयजमीष्यसैः ।। समत्वं भविता तर काय दृवसिद्धिरुत्तमैः ॥ ७८ ॥ ॐ शास्त्रस्वास्थ विसंवादै धगोलाचुसेन चैत् ।। सम्भाव्यो अन्यत्कञ्चिद्रस्यं तस्कृते अदः ॥ ८ ॥ कलाद्या दशधा भुछिर्यहाण या पुरोदितर । अमाइशगुकादिदिनसंख्याहताथ स । ६० ॥ असत; अमषष्ठातैर्विवराशसमन्विता । । । ततो दिवादिनम्दान्तशुशिला खरसादिभिः ॥ ८१ ॥ विपरादियान्तामा छारैर्विती अमात् । फलयुशेषसंस्थानैः सिद्धं यदिपञ्चकम् ॥ ८२ ॥ तकोष्ठीषु संलेख्य ससंख्यपदकाचया । दं भमणैः खेटानयनामुकरं मतम् ॥ ८३ ॥ यो परिधिजैर्भाग्यशैः स्पष्टीकतिः फलैः ।। भूलोक एव सी तुल्या न तु लोकाशरेष्यपि ॥ ८४ ॥ अन्यखेटेषु लोकेषु दृक्वाि तेप्रमाणतः ।। रविकर्णानुसारेण सोनेया फलवासना ८५ ॥ शि-भूमेमध्ये खलु भवलयस्यापि मध्ये यतः स्याद् यस्मिन् वैसे भमति खचरो नास्य मध्यं कुमध्ये । भूस्थो द्रष्टा न हि भवलये मध्यतुल्यं प्रपश्येत् तस्मात्तमैः क्रियत ६ तद्दोःफले मध्यखेटे | इति ॥ ८६ ॥

  • परिशिष्ट विकल्पितगुरोर्मध्यपदानि द्रष्यामि |

Digitized by Google