पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ तपातभगवानातु हा नास्ति विपअये । तथाप्यदायुतेऽतीते भेदो भागाधिको यदि ॥ ६ ६ ॥ भावी तदद्दाद्विषट्सलाई ६०२स्तेषु दृष्ट्वानुसारतः । क्रान्तिपातस्य भगष्यभगीगगनाम्नयः३०८० ॥ ६ ॥ खाद्रिद्दार्थाः५२०० वधुत्थ६ १८०० न्यभषड्गुणदन्तिन:८३६ ० । एते दिन्ना१६०२०श्विनिम्नाञ्च२५०८० दिम्मानियाकराः१८८१० ॥ ६८ ॥ वाद्रिचन्द्राष्टपक्षाश्च२८१७० योग्याक्ष्याक्यास्तथापि चैत् । इकसिविन सदा भानोयत्ययाभावनिश्चयात् ॥ ६ ॥ गणिता गतसूक्ष्मार्कछायान्तरसस्मिताः । अयनांशादयो याला विशेषोऽत्रेति कीर्चितः ॥ ७० ॥ यदा प्रजापतिः खेटान् सृष्ट्वाजादौ न्यदीविशत् । ततो विप२२व्दतः कुम्भराश्यादौ भिदधे गुरुम् ॥ ११ ॥ तदादिप्रभवस्तस्मात्प्रवृत्तोऽब्दो गुरौ पुनः । मेषादिनिष्ठे अलाद्या इति साहितिकोशितः ॥ ७३ ॥ राशिययुतिः प्रोक्ष मया मध्यस्थतौ ।। तत्पर्य्ययविपर्यासे सभविष्यति पण्डितैः ॥ ७३ ॥ भगणाः पञ्चनि:शेषाः कल्पग्रस्तत्शरदावलिः ।। सटेर्विवायसु(३८)मुखी कपिलख्या(५१)दिव वा ॥ ४ ॥ शुक्ला(३)दिव वृषा(१५)दिव विजया(२७)दिरथापि वा। लेख्याः खकालसिद्दानामव्दानामविरोधतः ॥ ७५ ॥ किन्तु खाधाष्टसप्तार्थहरब्धिषड्गुणपयाः ३६४३५७८४० । एका(३)द्यव्दगणाः सर्वपक्षतः साधयो मताः ॥ ६ ॥ Digitbed by Google