पृष्ठम्:सिद्धान्तदर्पणः.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगले अलदिभूतभागानां चतुष्क पूर्ववतम् । अष्ठमस्याविभाग सलमागण्यान्वितम् ॥ ४६॥ एजेन यसभागने वसते प्रायशो जगैः । गोलमुष्टचतुर्थशिखऽचिलनस्थितिः ॥ ४७ ॥ लवणोदधिमध्यस्खे महादीपइयं पृथक् ।। धराभिधं सत्र महानूऽधरस्तः ॥ ४६॥ अधःखस्योत्तरार्धेन सीई: कथितो बुधैः । अम्बूदीपाल्ययाधःस्थडीपखाई दक्षिणम् ॥ ४८ ॥ कथ्यते असुरी भूमिभंगैहादशभिर्युतम् । तब षट् सागरा दीपा इददेशोपमाः खिताः ॥ ५० ॥ जम्बूद्वीपस्तु बहुधा विभो वर्षपर्यतैः । तत्ताहानि मोलानि असूययभावः ॥ ५१ ॥ यत्तु घिसासगोखादौ वर्षित भूधरादिकम् । तत्तष्टिवित्वाबाध गदिती बुधैः ॥ ५३॥ तत्तच्छास्रोदितो मैः कृताष्ट८४योजनोकृितः । कलाकृति३५(मितो मूल कास्यस्यां अखाग्निभिः३३० ॥५६॥ वर्षाचखा रिमायाः पञ्चायोजनोकृिताः । तावत्प्रस्थाश्च तार्य क्रियते गणितक्रमः ॥ ५४ ॥ यस्माहोलखथैलादिशनां दूरवर्तिनाम् । व्यवधा इयतामान इडिसीमा च बोध्यते ॥ ५५ ॥ अभीष्टमामके गोले भयावेन कल्पिते । थाप्यः स्वेच्छामितः अनुः सचक्रकणिका२११००४तः ॥ १६ ॥ गोल वेष्टनमानेक इतः संस्कृतनामकः । सविधीद्धस्त्रिजीवा३४३८च्चस्सिन्यायुधधरोवृतः ॥ १७ ॥ Digiõed by Google