पृष्ठम्:सिद्धान्तदर्पणः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूगोलविवरणम् । तेजसः स्थाकथं पार्न दृष्टिभोगो केवलः । देवदत्तेन भुज्यन्ते आमाः स इतिवन्तः ॥ ३४ ॥ कलाशब्देन विषयाभ्यामुपलचितः । काल एवीच्यते नी चैत्योंखिसक्षतिः ॥ १५ ॥ भूयसाल्पस्य बाधः स्यादिति यायेम गीतगोः। शैलेनास्तीशानुया शीतस्यर्थोऽन्यथा भवेत् ॥ ११ ॥ जलप्रत्ये विधीः पृष्ठे मिठाधादयो जनः ।। कलत्वेग वयेते मामाप्राचीनवायैः ॥ ३७॥ चम्ट्रवमङ्गलायास्ते प्रागुता भागि तु खतः । तैजसानीत्यहं वच्मि जगुराव्यानि च ॥ ३८ ॥ प्यत्वे तु भकच्चाय दृश्यतेऽर्कस्य विस्तृतिः । विकलापञ्चकं यासतकरसंक्रमात् ॥ ३८ ॥ तागुब्बखता भानां न सम्भवति तान्यथ । यवर्कसमतेजसि तदा ॥ यासमो निशि ॥ ४० ॥ सभेच्यीकृत भौमज्योतिरीपाधिकोपमम् । सुयशूपाधिजे तेत्रो यद्हेषु सधैयते ॥ ४१ ॥ वर्णभेदी बधा वः स्यादाधारविशेषतः ।। तथा भेषु अव स्थाङ्गिा चौपाधिकी युतिः ॥ ४२ ॥ पितरच्चन्द्रविनय श्रूयन्ते पृष्ठवासिनः । यथा तथान्यायमच्यपि खाने प्रतीयते ॥ ४३ ॥ यद्यद्भतमया लोकास्तच तन्मयदेहिनः । वर्स से पार्थिवांशस्य सम्पर्काइयवहारिणः ॥ १४ ॥ अशाखमध्यसंस्थानो भूगोलः पाञ्चभौतिकः । तदारम्भकतामाप्तं भूमिभागचतुष्टयम् ॥ ४५ ॥ Digitized by Google