पृष्ठम्:सिद्धान्तदर्पणः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्राधिकार ग्रहदयामयवर्धनम् । १३ तिथयः ज्ञा१५।१४ भौभस्य भूयो नयनाब्धिभिः२१।४३ । अस्वास्थ्यचै२०५३वभुवः शके १८३१४बहुशरैर्धनाः१७५२ ॥ १७ ॥ घना दिग्भि१।१० चैना एव१७ घन रूपेश सभाताः । अस्तोदयधुवाः अष्टा मध्यैः पञ्चभजाः समाः ॥ १८॥ एवमन्येषु देशेषुबतळ्याक्रमतो बुधैः ।। उत्रेया उदयास्याः सूखेटान्तरातरा ॥ १६ ॥ स्फुटं ध्रुवांशलिप्ताभिरतरे सूखेटयोः । यदा तं समय प्राग्वन्निश्लीय भुनिभिः ॥ ७० ॥ शरादायनदृक्कपरमानं विधाय च । तत्परसरसंस्कारानर्णाशादिकं तथा ॥ १ ॥ विकलीकल खेटार्कगत्वन्तरकलासम् । वकिएकअगत्वकंगतियोगविभाजितम् ॥ २ ॥ दादिकं फलार्म धने अपि स्टे। समये पश्चिमास्तस्य योग्य प्रागुदयस्य च ॥ ७३ ॥ प्राकप्रत्यगस्तीदययोस्त्याज्यं इणि त्वचे। पश्चाद स्तमयप्रागुदययोख्याज्यमन्थयोः ॥ ७४ |* योज्यमेवं स्फुटतमः कालः स्यादुदयास्तयोः । अ च भुक्तिबगायः स्फुटचक्राईचक्रयोः ॥ ७५ ॥ फुटखेटाकयेयेव समबे समता तदा। स्कुट चक्रे आजादीनां चक्राईच सितायोः ॥ ६ ॥ के प्रतिपक्षिमीदवयीं: रत्यर्थः । Digitized by Google