पृष्ठम्:सिद्धान्तदर्पणः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरफताब्या उन्नतशास्तेभ्यः साध्वोन्नतज्यका । खस्खोदयातकालशास्त्रियान्ना उतन्यया ॥ ५ ॥ तो यत्फर्मयाचं अई तदपसगे । समर्थातरमेव स्वाध्रुवोऽस्तोदययोर्मतम् ॥ ५७ ॥ भुवाईते प्राम्बत् सायगाके पुरःस्थिते । . .. शूवैकादिभमै तेषां देवांशा उत्कले यथा ॥ ५८ ॥ ये में दशकाव्यस्य कलाभिव्यविभिर्युताः१०।४३ ।.. एकस्मिन् षड्भुजैः काष्ठा१०।३१ इयोनीव च भूशरैः५१ ॥५॥ विष्याः स्वभुजैः।३० भैषु चतुषु भव घाधिभिः/४ । पञ्चस्वाहाच षट्स्वा भुवै १वं पञ्चभादिजाः ॥ १० ॥ व्युत्मासमभायेषु या भानौ तु पश्चिमै । संस्कृते प्रावदे तस्मात् सषड्भान्सेशका मताः ॥ ३१ ॥ एकभक्षुबलवान्तरङ्गैः संस्कृतार्वजैः । । अंथैः खाग्नि३०अतः स्पष्ट बहल्या विधुता युताः ॥ १२ ॥ अथ शूवैकभायेषु क्षेत्रांशा पूर्व्यवहुरोः । विल्लभै१३।३र्विवाने दोभ्यां१३२ सूया :१३।११ पिनाकिनः ॥ ११ ॥ गाक्षिभिः११।२८ शिवा बा ११५ छद्रा११ रुद्रा भुवे११।१ति छ । बुधस्य भूपा गिरिशै १।११स्तिथयौ नववञ्जिभिः१५॥ ३८ ॥ ६ ४॥ इन्द्रा रदै १४।३२ गुणभुवोऽग्निभि१३५३६र्विं जके नगै;१३।। विने १३ विखे भुवा११ केस धृतयो रससायकैः१८५६ ॥ १५ ॥ भृतयच नृपे१८।१६ भंपा गुनासैः१५३ शब्दवः । तवैदेब१५३४ तिथयो दन्तिभि १५१८थिय; १५ पुनः ॥ ६६ ॥ Digitized by Google