पृष्ठम्:सिद्धान्तदर्पणः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्राधिकार शकुछायादिवर्णनम् ।।
सममण्ड़लरेखायो यदा विशतिं शभा । ।
तदा भाकर्णकालाः स्युः सममण्डलजा इति ॥ ४५ ॥
सममण्डलभानः स्याद्वौ दक्षिणगोलगे।
अक्षाधिकेऽपमे सौम्ये न स्यात्तत्रापके भवेत् ॥ ४६ ॥
लम्बज्या विषुवज्ञाप्ती सौम्यक्रान्तिज्ययोवृता।
सममण्डलकर्णः स्यात् किंवाक्षज्याक १२ ताड़िता ॥ ४७ ॥
तत्क्रान्ति ज्योधृता किंवा दिनाईश्रवणाहती ।

अचप्रभा दिनाग्रता कर्णः स एव हि ॥ ४८ ॥
अक्षकहता सौम्यक्रान्तिक्याचप्रभीकृता ।
सममण्डलशः स्यात्तचिच्यावर्ग ११८१८४४ान्तरात् ॥ ४ ॥
मूलं दृगज्यारवि१२wो भा भक्ता भवेयभा।
त्रिज्या सूर्यता तैन% भत्ता प्रागुदिता श्रुतिः ॥ ५० ॥

सु–स शङ्कः खाद्मजीवाप्तः परक्रान्तिश्यया१३७० तः । इति ।
सच्छायार्कबाज्या तगुर्भुजकेन्द्रकम् ॥ ५१ ॥
ततः पूर्वववदानेयौ छायार्क स्टभास्करौ।।।
अथोचते कोणयोः सिधयेऽज्यकादिकम् ॥ ५३ ॥
स्-सक्रान्तिमा चिजीवाश्४३८शी संबज्याप्ताग्रमौर्थिका ।
वेष्टकता भक्ता त्रिज्ययाग्नालामिका६६ ॥ ५३ ॥
स्वमध्यात् कोपरखास्यसूयात् क्षितिजगामिनी ।
कोटीच्या बोचणवेनीयत सदिलोमगा ॥ ५४ ॥
या विदिप या छाया कोणछायेति सा मता।
सौम्यापम खाचंसमे न स्यात कोणभे ॥ ५५॥


* अममधवा ।