पृष्ठम्:सिद्धान्तदर्पणः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-खाचार्कापक्रम युतिर्दियाम्येऽन्तरमन्यथा ।
स्वर्गसांगा रवैस्तेभ्यः साध्ये दोःकोटिमौब्धिके । इति॥३३॥
गहुमानालाभ्यस्ते दोविज्चे यथाक्रमम् ।
कोटीक्यया विभज्याप्तौ छायाकवले ॥ १४ ॥
उमण्डलस्यखेटस्य क्राम्योत्तरयाम्ययोः ।
क्षितिजोधरस्यानो भवत्युत्तो नरः ॥ ३५ ॥
विषुवढापेमज्यान्नी कोहराना भवेत् ।
विज्योअण्डसशी चरज्याला च यष्टिका ॥ १६ ॥
यष्टिरुसगळ्या तटूनोत्तरयाम्ययोः । ।
गीलयौः क्रमतः शङ्खर्भवति खदिनाईजः ॥ ३० ॥
अथवा वचमीणाम्या गुणितोसना ।
घरच्याप्ती भवेच्छरदग्दक्षिणकाष्ठयोः ॥ ३८ ॥ :
सु-मतांशभुजकोटिक्छे दृग्ज्याशाज्यके मते ।।
क्रान्ति ज्या विषुवर्णदता शजीवया । इति ॥ ३८ ॥
अग्र माध्यात्रिकी सैंव सौम्ययाम्यापमानुगा ।
से एकता मध्यकर्णालयेष्टकालिका ॥ ४० ॥
किंवा मध्येष्टकर्णाभ्यां क्रान्तिज्या गुपिता पृथक् ।
सम्बयामा च मध्याग्रा वेष्टा भवति अमात् ॥ ४१ ॥
चलांशसस्ते भानौ मैषादौ गोल उत्तरः ।
तुलादौ सस्थिते याम्यः पुरोकोऽप्यप कार्यतः ॥ ४२ ॥
सौम्यगोले यदाका विषुवच्यायतोऽधिका।
तत्तयोरन्स याम्यनुअः स्याच्छामूलतः ॥ ४३ ॥
यूना बेदम्सर सौम्यो बाचुर्याम्ये तु गोलके ।
• पचप्रभागयोगः सौम्यो बर्दिबाजः ॥ ४४ ॥