पृष्ठम्:सिद्धान्तदर्पणः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शीनद्र१३।४०लवा भानोर्जिग२४लिप्तोनिता दाः३१।१६।
चद्रय सर्वदेवाः ससिद्धान्तशिरोमकौ ॥ ३ ॥
मया तु भन्दुयुत्यर्कचद्रातरविवैक्तः ।
कथ्थेत दृक्शमी मन्दपरिधी रविचन्द्रयोः ॥ ४ ॥
मन्दकैन्टौजपादान्ते भागोः षट्कलिकान्विताः ।
तर्दशा भानव१३।६चन्द्रस्थानी देशना३१।३० इह ॥ ८५ ॥
रवेच्चक्रे खकेन्द्रस्य रबिलिप्ती१२निताः११।५४ स्फटाः ।।
चका सिइ२४लिप्तायाः१२।३० स्फुटतान्यत्र कथ्यते ॥ ६ ॥
रसन्नी केन्द्रकोटिजया भिजा३४३८प्ता कलिकाफलैः ।
अमाअकरकर्बाद होनाक्या धृति१८लिप्तिकाः ॥ ७ ॥
केन्द्रकोटिज्ययाभ्यस्तास्तिन्या३४३८प्तास्तत्फलैः पुनः ।।
बुतोन: अर्किनकादावोजन्तिपरिधिः१२।६ स्फटः ॥ १८ ॥
एष सूक्ष्मविधौ कार्ययः स्युले तु स्वाभाग-युक् ।
प्राम्भिरिटे पर्थसन्धिमाइक्साम्यलाभतः ॥ ८ ॥
विधोख: स३१।३० कोटिज्यागुणितस्विगुणो३४३८तैः ।
स्वगुणैः३० अनिझादौ कलाभिर्युम्वियुक् स्फटः ॥ १०० ।
कुादीनां क्रमादंशा गोऽङ्गानि६८ गिरिबावः२७ ।।
साधिरामा३४।३०स्तपना१२ गोऽग्नयः३८ परिधर्मदोः ॥१०१॥
औद्राः परिधयो भौमायुन्मान्तेऽष्टाम्बिवाहवः२३८। ।
नवविख्ने १३८ खगिरयो७० भूषट्पक्षा२६१ नवाम्नयः ३८.१०२ ॥
भोजासेऽग्निर्नवाणि२३७ अभःशक्रा१४० वर्स वः ६८ । -
इङ्गपञ्चा३३२ गजगुणा३८स्तेषान्तु सटतीयते ॥ १३ ॥
औजयुग्मपदान्तोस्थपरिध्योर्विवराहता।
भुजश्या त्रिज्यया३४३८ भा तत्फलं कलिकादिकम् ॥ १० ॥