पृष्ठम्:सिद्धान्तदर्पणः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेशियाई००४ भजत्रिज्यया३४३६ अतुलादिगे।
तत्कन्टे फलिप्तादि समृणं महतुङ्गयोः ॥ २ ॥
प्रशीघ्र तत्फलं वारं कुत्ते स्युयः स्फुटाः । ।
भौमस्य प्रथमैः शीघ्रकेन्द्र नक्रादिषट्करी ॥ ८ ॥
नैतत्कथकदौ तर याददर्ज मृदुम् ।.
तत्वोच्चाधियोध्यान्ते तद्दन खगराधिभिः४५० । ८४ ॥
न्याधिज्याप्तमवादि केन्द्रकोटिकलाहतम् ।।
दलान् !
निभलिप्ता५४०० समतेन संस्कृतः स्यामृदुः सः ॥ ८५ ॥
तकोटिफलमारस्य प्राम्बाकोटिसंकृतम् ।।
मध्याकंगत्वा गुडित भनेः कोटिफलं ततः ॥ ८ ॥
खमध्यमत्थाथ विदः शीघ्रगत्या तदाहतम् ।
विक्याप्तानि कला लधास्तमन्दानां चुभुतयः ॥ ८ ॥
मक व्यदि तत्के म्हऋक्यो धक्का भवन्ति ताः ।
वक़र्जुनीचभुत्याहीना ताम्मतिः स्मटा ॥ ८ ॥
मन्दोच्चाकर्धशफलं यस्य यस्य हि दृश्यते ।
परमं यत्तदभ्यस्ताञ्चक्रलिप्ता:३१६०० समुद्दताः ॥ ८ ॥
त्रिया३४३८ तत्फलं तत्तत् खमन्दपरिधिर्भवेत् ।
ब्राप्यूनाधिकता यस्मात् फखस्य परिर्धस्ततः ॥ ८ ॥
चुम्मपादान्तजाच्छीघ्रपरिधर्विषमान्तजः ।।
अनः शनिकुञजगामधिकः स्वामितभयौः ॥ १ ॥
सु-रविन्दपरिध्यंशा
मनवः१४ शीतगो रदाः३२]
थुम्माते विषमाते तु
नख२०लितोनितास्तयोः। (र)११॥४०॥(च)३१॥४०॥ इति ॥२॥