पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिकाः। ९७९ पार्श्वम् | सूत्रम् १८ भूवादयो धातवः (१-३-१) २०| ७५४ मयूरव्यंसकादयश्च (२-१-७२) ५२१ ७६५ भूषणेऽलम् (१-४-६४) ५२६ १०६८ मस्करमस्करिणौ०(६-१-१५४) ६६१ १६७ भोभगोअघोअपूर्व०(८-३-१७) १०२ | ११६४ महाकुलादञ्खञौ(४-१-१४१) ६९६ १२६३ भौरिक्याद्यैषुका० (४-२-५४) ७२५ || १२३८ महाराजप्रोष्ठपदा० (४-२-३५) ७१७ ३९५ भ्यसो भ्यम् (७-१-३०) २६८ || १४७७ महाराजाट्ठञ् (४-३-९७) ७७५ १०९१ भ्रातरि च ज्यायसि(४ १-१६४)६७५ | १२३१ महेन्द्राद्धाणौ च (४-२-२९) ७१६ ११६७ भ्रातुव्यैश्च (४-१-१४४) ६९७ | १६७३ माणववरकाभ्यां० (५-१-११) ८१७ ९३४ भ्रातृपुत्रौ स्वसृदु०(१-२-६८) ६०९ | ९२९ मातरपितरावुदीचां (६-३-३२) ६०६ ११२८ भ्रुवेो बुक्च (४-१-१२५) ६८८ | ९८३ मातुःपितुर्भ्यामन्य०(८-३-८५)६३२

          म                 १११८ मातुरुत्सङ्ख्यासं०(४-१-११५) ६८६

३६० मधवा बहुलम् (६-४-१२८) २४४ | ९८४ मातृपितृभ्यां स्वसा (८-३-८४) ६३३ १६०६ मड्डुकझर्झरादण०(४-४-५६) ८०३ || ११४० मातृष्वसुश्च (४-१-१३४) ६९१ १६४९ मतजनहलात्करण०(४-४-९७)८११ || १५८७ माथोत्तरपद्पदव्य०(४-४-३७)८०० १२८४ मतोश्च बहुजङ्गात् (४-२-७२) ७३२ | १८९७ मादुपधायाश्च मतो०(८-२-९) ८७७ १८५९ मतौ छः सूक्तसाम्रोः(५-२-५९)८६९ | १९९७ मानपश्चङ्गयोः क०(५-३-५१) ९०२ १०४१ मतौ बह्वचोऽन०(६-३-११९) ६५३ || १५४० माने चयः (४-३-१६२)७८९ १३५५ मद्रवृज्योः कन् (४-२-१३१) ७५० | १७४५ मासाद्वयसि यत्ख०(५-१-८१) ८३७ २१३८ मद्रात्परिवापणे (५-४-६७) ९४५ || १०४९ मित्रे चर्षौं (६-३-१३०) ६५४ १३२९ मद्रेभ्योऽञ् (४-२-१०८) ७४५ | ३७ मिदचोऽन्यात्परः (१-१-४७) २७ ११०९ मधुबभ्रोर्ब्राह्मण० (४-१ १०६) ६८३ || ९ मुखनासिकावचनो० (१-१-८) ९ ९६९ मध्याद्गुरौ (६-३-११) ६२९ ||१५७५ मुद्रादण् (४-४-२५)७९७ १३७८ मध्यान्मः (४-३-८) ७५४ || १६४० मूलमस्याबर्हि (४-४-८८ ) ८०९ ७७७ मध्येपदेनिवचने च (१-४-७६) ५२८ |२१०७ मृदस्तिकन् (५-४-३९) ९३६ १३०५ मध्वादिभ्यश्च (४-२-८६) ७३८ | १२२ मोऽनुस्वारः (८-३-२३) ८१ ४५९ मनः (४-१-११) ३४२ | ३४१ मो नो धातोः (८-२-६४) २३१ ९६१ मनसः संज्ञायाम् (६-३-४) ६२६ | १२६ मो राजि समः क्वौ (८-३-२५) ८२ १३५८ मनुष्यतत्स्थयो० (४-२-१३४) ७५० य़ ४९५ मनोरौ वा (४-१-३८) ३६९ | ४४१ यः सौ (७-२-११०) ३०६ ११८५ मनोजतावञ्यतौ०(४-१-१६१)७०१ | ५२८ यङश्चाप् (४-१-७४) ३९५ ९९८ मन्थौदनसक्तुबि० (६-३-६०) ६३८ || २३१ यावि भम् (१-४-१८) १४४ ५८४ मन्यकर्मण्यनादरे० (२-३-१७) ४३३| १७३५ यज्ञत्विग्भ्यां घखञौ(५-१-७१)८३५ ३८३ मपर्यन्तस्य (७-२-९१) २६२ || ११०८ यञ्जेोश्च (२-४-६४) ६८२ १०८ मय उजो वो वा (८-३-३३) ७४ | ४७१ यञश्च (४-१-१६) ३५७ १४६२ मयट् च (४-३-८२ ) ७७३ | ११०३ यञिञोश्च (४-१-१०१) ६८१ १५२३ मयद्वैतयोर्भाषा० (४-३-१४३) ७८६ || ६३८ यतश्च निर्धारणम् (२-३-४१) ४६३ ७८९ ७९५७