पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९७८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूखम् ७१५ प्राप्तापन्ने च० (२-२-४) ५०४ | २०३३ बह्वचो मनुष्यनान्न०(५-३-७८) ९१३ १४१४ प्रायभवः (४-३-३९ ) ७६३ | १६१५ बह्वच्पूर्वपदाठ्ठञ् (४-४-६४) ८०५ ९७३ प्रावृट्शरत्काल० (६-३-१५) ६२९ | २१०९ बहृल्पार्थाच्छस्कार०(५-४-४२)९३६ १३८८ प्रावृष एण्यः (४-३-१७ ) ७५६ | ५०३ बह्वादिभ्यश्च (४-१-४५) ३७६ १३९४ प्रावृषष्टप् (४-३-२६) ७५८ || ५२२ बाह्यन्तात्संज्ञायाम् (४-१ ६७) ३९२ २०१६ प्रियस्थिरस्फिर० (६-४-१५७) ९०७ | १०९६ बाह्वादिभ्यश्च (४-१-९६) ६७९ ६२१ प्रेष्यब्रुवोर्हविषो० (२-३-६१) ४५१ | १३४१ बाहीकग्रामेभ्यश्च (४-२-११७) ७४७ १२७४ प्रोक्ताल्लुक् (४-२-६४) ७२९ || १३११ बिल्वकादिभ्यश्छ०(६-४-१५३)७३९ १५४२ लक्षादिभ्योऽण् (४-३-१६४) ७९० | १५१६ बिल्वादिभ्योऽग् (४-३-१३६) ७८५ ९० प्लुतप्रगृह्या अचि०(६-१-१२५) ६४ || १६९६ बिस्ताञ्च (५-१-३१)८२४

            फ                  ७४१ बृन्दारकनागकुञ्ज०(२-१-६२) ५७६

१०८७ फक्फिञोरन्य० (४-१-९१) ६७० |२०७८ बृहत्या आच्छादने (५-४-६) ९२७ १५४१ फले लुक् (४-३-१६३) ७८९ | १८०१ ब्रह्मणस्त्वः (५-१-१३६) ८५३ ८१९ फल्गुनीप्रोष्ठपदा०(१-२-६०) ५४७ || ८०५ ब्रह्मणो जानपदा०(५-४ १०४)५४० ११७४ फाण्टाहृतिमि० (४-१-१५०) ६९९ | | ९४६ ब्रह्महस्तिभ्यां० (५-४.७८ ) ६२१ १९०६ फेनादिलञ्च (५-२-९९) ८७९ | १८७१ ब्राह्मणकोष्णिके सं०(५-२-७१) ८७१ ११७३ फेश्छ च (४-१-१४९ ) ६९८ || १२५० ब्राह्मणमाणव० (४-२-४२)७२१

             ब              ११५८ ब्राह्मोऽजातौ (६-४-१७१) ६९५

१६४८ बन्धने चर्षौ (४-४-९६ )८११॥ भ १००५ बन्धुनि बहुव्रीहौ (६-१-१४) ६४० | १६५२ भक्ताण्णः (४-४-१००) ८१२ ९७१ बन्ध च विभाषा (६-३-१३) ६२९|| १६१९ भक्तादणन्यतरस्याम्(४-४-६८)८०५ १९४२ बलादिभ्यो मतु०(५-२-१३६) ८९० | १४७५ भक्तिः (४-३९५)७७५ २५८ बहुगणवतुडति० (१-१-२३) १५९ | ६९७ भक्ष्येण मिश्रीकरणम् (२-१ ३५)४९२ १८५२ बहुपूगगणसङ्घस्य० (५-२-५२)८६८ || १११४ भर्गात्त्रैगर्तें (४ १-१११) ६८४ ४०५ बहुवचनस्य वस्त्रसौ (८-१-२१) २७३ || १३३९ भवतष्ठक्छसौ (४-२-११५)७४७ २०५ बहुवचने झल्येत् (७-३-१०३) १२३ || १५६६ भस्रादिभ्यः ष्ठन् (४-४-१६) ७९५ ४८४ बहुव्रीहेरूधसो० (४-१-२५) ३६४ | ४६६ भस्त्रैषाजाज्ञाद्वाखा०(७-३-४७) ३४९ ५०८ बहुव्रीहेश्चान्तो० (४-१-५२) ३८१ || २३३ भस्य (६-४-१२९) १४५ ८५२ बहुत्रीहौ सक्थ्य०(५-४-११३)५७४ ३६८ भस्य टेलॉपः (७-१-८८) २४९ ८५१ बहुधीहौ संख्येये० (५-४-७३) ५७३ || १७१५ भागाद्यञ्च (५-१-४९) ८२९ १८७ बहुषु बहुवचनम् (१-४-२१) ११४ | १२४४ भिक्षादिभ्योऽण् (४-२-३८) ७१९ २०१७ बहोर्लोपो भूच०(६-४-१५४) ९०८ | ५८८ भीत्रार्थानां भयहेतुः(१-४-२५)४३५ ११४८ बह्वच इञः प्राच्य०(२-४-६६) ६९३ | १०२० भीरोः स्थानम् (८-३-८१) ६४६ १२८५ बह्वचः कूपेषु (४-२-७३) ७३३ | ५९४ भुवः प्रभवः (१-४-३१) ४३८ १४४६ बह्वचोऽन्तोदात्ता० (४-३-६७) ७६९ | १९९९ भूतपूर्वे चरट् (५-३-५३) ९०२ ८ ११ ८२४ ७७५ ७४७