पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिकाः। पार्श्वम् | सूत्रम् पार्श्वम् १२६७ घञ- सास्यां क्रि० (४-२-५८) ७२५ | ४१७ चौ (६-३-१३८)२८० २०३४ घनिलचौ च (५-३-७९) ९१३ || २१२० च्वौ च (७-४-२६)९४० ९८५ घरूपकल्पप् चेलड्०(६-३-४३) ६३४ छ २४५ घेर्डिति (७-३-१११ ) १५२ || १४८९ छगलिनो ढिनुक् (४-३-१०९) ७७८

           ङ                  १२३० छ च (४-२-२८)७१५

१३४ ङमो ह्रस्वादवि० (८-३-३२) ८५ | १६१२ छत्रादिभ्यो णः (४-४-६२) ८०४ २४६ ङसिडसोश्च (६-१-११०) १५३ || १६७५ छदिरुपधिबलेर्ढञ् (५-१-१३) ८१७ २१६ ङसिडयोः स्मा० (७ १-१५) १२९ | १८८९ छन्दसि परिपन्थि०(५-२-८९) ८७५ ४३ ङिच्च (१-१-५३) ३१ | १६४५ छन्दसो निर्मिते (४-४-९३) ८११ २९६ ङिपति ह्रस्वश्च (१-४-६) १९३ || १४५० छन्दसो यदणौ (४-३-७१) ७७० ३८२ ङेप्रथमयोरम् (७-१-२८) २६१ ||१५०९ छन्दोगौक्थिक० (४-३-१२९) ७८३ २७० ङेरान्नद्याम्नीभ्यः (७-३-११६) १६६ | १२७८ छन्दोब्राह्मणानि च०(४-२-६६)७३१ २०४ डेर्यः (७-१-१३) १२२ || ८२५ छाया बाहुल्य (२-४-२२) ५५० १३० ड्णोः कुकटुक्शरि (८-३-२८) ८३ १४६ छे च (६-१-७३)९१ १००१ डयापोः संज्ञाछन्द०(६-३-६३) ६३९ || १७२९ छेदादिभ्यो नित्यम् (५-१-६४)८३४ १८२ डयाप्प्रातिपदिकात् (४-१-१) ११२ ज

              च                       ३१२ जश्शसोः शिः (७-१-२०) २०८

११३४ चटकाया ऐरक् (४-१-१२८) ६९० | ४२८ जक्षिल्यादयः षट् (६-१-६) २८९ ३३१ चतुरनडुहोरामुदात्तः(७-१ ९८)२२५| १४३२ जङ्गलधेनुवलजा० (७-३-२५) ७६३ ६३१ चतुर्थी चाशिष्यायु०(२-३-७३)४५८ || १३४८ जनपद्तदवध्योश्च (४-२-१२४) ७४९ ६९८ चतुर्थी तदर्थार्थब०(२-१-३६) ४९३| ११८६ जनपदशब्दा० (४-१-१६८) ७०१ ५७० चतुर्थी सम्प्रदाने (२-३-१३) ४२६ | १४८० जनपदिनां जन० (४-३-१००) ७७६ ७५३ चतुष्पादो गर्भिण्या(२-१-७१) ५२१ | १२९३ जनपदे लुप् (४-२-८१) ७३५ ११४१ चतुष्पाद्रयो ढञ् (४-१-१३५) ६९१ | ५९३ जनिकर्तुः प्रकृतिः (१-४-३०) ४३८ १०१४ चरणे ब्रह्मचारिणि (६-३-८६) ६४४ || १५४४ जम्ब्वा वा (४-३-१६५) ७९० १२५५ चरणेभ्यो धर्मवत् (४-२-४६) ७२३ || ८६४ जम्भा सुहरित० (५-४-१२५) ५७९ १५५६ चरति (४-४-८) ७९४ || २२७ जराया जरसन्य०(७-२-१०१) १४१ १६७७ चर्मणोऽञ् (५-१-१५) ८१८ || २१४ जसः शी (७-१-१७)१२८ २० चादयोऽसत्चे (१-४-५७) २१ || २४१ जसि च (७-३-१०९) १५१ ९०१ चार्थे द्वन्द्वः (२-२-२९) ५९१ | १५३१ जातरूपेभ्यः प० (४-३-३५३) ७८७ १०४७ चितेः कपि (६-३-१२७) ६५४ | २०३७ जातिनाम्नः कन् (५-३-८१) ९१५ १७५५ चित्तवति नित्यम् (५-१-८९) ८४० || ९१० जातिरप्राणिनाम् (२-४-६) ५९६ १८९ चुट् (१-३-७) ११६ | ५१८ जातेतरस्त्रीविषयाद० (४-१-६३) ३८८ १५७३ चूर्णादिनिः (४-४-२३) ७९७ || ८४२ जातेश्च (६३-४१) ५६८ ३७८ चोः कुः (८-२-३०) २५७ | २०८१ जात्यन्ताच्छ बन्धुनि (५-४-९) ९२९